Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यजत

यजत /yajata/
1) божественный; святой
2) достойный, уважаемый

Adj., m./n./f.

m.sg.du.pl.
Nom.yajataḥyajatauyajatāḥ
Gen.yajatasyayajatayoḥyajatānām
Dat.yajatāyayajatābhyāmyajatebhyaḥ
Instr.yajatenayajatābhyāmyajataiḥ
Acc.yajatamyajatauyajatān
Abl.yajatātyajatābhyāmyajatebhyaḥ
Loc.yajateyajatayoḥyajateṣu
Voc.yajatayajatauyajatāḥ


f.sg.du.pl.
Nom.yajatāyajateyajatāḥ
Gen.yajatāyāḥyajatayoḥyajatānām
Dat.yajatāyaiyajatābhyāmyajatābhyaḥ
Instr.yajatayāyajatābhyāmyajatābhiḥ
Acc.yajatāmyajateyajatāḥ
Abl.yajatāyāḥyajatābhyāmyajatābhyaḥ
Loc.yajatāyāmyajatayoḥyajatāsu
Voc.yajateyajateyajatāḥ


n.sg.du.pl.
Nom.yajatamyajateyajatāni
Gen.yajatasyayajatayoḥyajatānām
Dat.yajatāyayajatābhyāmyajatebhyaḥ
Instr.yajatenayajatābhyāmyajataiḥ
Acc.yajatamyajateyajatāni
Abl.yajatātyajatābhyāmyajatebhyaḥ
Loc.yajateyajatayoḥyajateṣu
Voc.yajatayajateyajatāni





Monier-Williams Sanskrit-English Dictionary

---

 यजत [ yajata ] [ yajatá ] m. f. n. worthy of worship , adorable , holy , sublime Lit. RV. ( ( cf. Zd. (yazata) ) )

  [ yajata ] m. a priest (= [ ṛtv-ij ] ) Lit. L.

  the moon Lit. L.

  N. of Śiva Lit. L.

  (with Ātreya) of a Ṛishi ( author of Lit. RV. v , 67 , 68) Lit. Anukr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,