Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यवहारवन्त्

व्यवहारवन्त् /vyavahāravant/
1. занимающийся чем-л.
2. m. купец, торговец

Adj., m./n./f.

m.sg.du.pl.
Nom.vyavahāravānvyavahāravantauvyavahāravantaḥ
Gen.vyavahāravataḥvyavahāravatoḥvyavahāravatām
Dat.vyavahāravatevyavahāravadbhyāmvyavahāravadbhyaḥ
Instr.vyavahāravatāvyavahāravadbhyāmvyavahāravadbhiḥ
Acc.vyavahāravantamvyavahāravantauvyavahāravataḥ
Abl.vyavahāravataḥvyavahāravadbhyāmvyavahāravadbhyaḥ
Loc.vyavahāravativyavahāravatoḥvyavahāravatsu
Voc.vyavahāravanvyavahāravantauvyavahāravantaḥ


f.sg.du.pl.
Nom.vyavahāravatāvyavahāravatevyavahāravatāḥ
Gen.vyavahāravatāyāḥvyavahāravatayoḥvyavahāravatānām
Dat.vyavahāravatāyaivyavahāravatābhyāmvyavahāravatābhyaḥ
Instr.vyavahāravatayāvyavahāravatābhyāmvyavahāravatābhiḥ
Acc.vyavahāravatāmvyavahāravatevyavahāravatāḥ
Abl.vyavahāravatāyāḥvyavahāravatābhyāmvyavahāravatābhyaḥ
Loc.vyavahāravatāyāmvyavahāravatayoḥvyavahāravatāsu
Voc.vyavahāravatevyavahāravatevyavahāravatāḥ


n.sg.du.pl.
Nom.vyavahāravatvyavahāravantī, vyavahāravatīvyavahāravanti
Gen.vyavahāravataḥvyavahāravatoḥvyavahāravatām
Dat.vyavahāravatevyavahāravadbhyāmvyavahāravadbhyaḥ
Instr.vyavahāravatāvyavahāravadbhyāmvyavahāravadbhiḥ
Acc.vyavahāravatvyavahāravantī, vyavahāravatīvyavahāravanti
Abl.vyavahāravataḥvyavahāravadbhyāmvyavahāravadbhyaḥ
Loc.vyavahāravativyavahāravatoḥvyavahāravatsu
Voc.vyavahāravatvyavahāravantī, vyavahāravatīvyavahāravanti




существительное, м.р.

sg.du.pl.
Nom.vyavahāravānvyavahāravantauvyavahāravantaḥ
Gen.vyavahāravataḥvyavahāravatoḥvyavahāravatām
Dat.vyavahāravatevyavahāravadbhyāmvyavahāravadbhyaḥ
Instr.vyavahāravatāvyavahāravadbhyāmvyavahāravadbhiḥ
Acc.vyavahāravantamvyavahāravantauvyavahāravataḥ
Abl.vyavahāravataḥvyavahāravadbhyāmvyavahāravadbhyaḥ
Loc.vyavahāravativyavahāravatoḥvyavahāravatsu
Voc.vyavahāravanvyavahāravantauvyavahāravantaḥ



Monier-Williams Sanskrit-English Dictionary

  व्यवहारवत् [ vyavahāravat ] [ vy-avahāra-vat m. f. n. having occupation , occupied with (comp.) Lit. Mn. x , 37

   [ vyavahāravat m. a man of business Lit. Kām.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,