Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाढ्य

महाढ्य /mahāḍhya/ (/mahā + āḍhya/) bah.
1) очень богатый
2) очень здоровый

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāḍhyaḥmahāḍhyaumahāḍhyāḥ
Gen.mahāḍhyasyamahāḍhyayoḥmahāḍhyānām
Dat.mahāḍhyāyamahāḍhyābhyāmmahāḍhyebhyaḥ
Instr.mahāḍhyenamahāḍhyābhyāmmahāḍhyaiḥ
Acc.mahāḍhyammahāḍhyaumahāḍhyān
Abl.mahāḍhyātmahāḍhyābhyāmmahāḍhyebhyaḥ
Loc.mahāḍhyemahāḍhyayoḥmahāḍhyeṣu
Voc.mahāḍhyamahāḍhyaumahāḍhyāḥ


f.sg.du.pl.
Nom.mahāḍhyāmahāḍhyemahāḍhyāḥ
Gen.mahāḍhyāyāḥmahāḍhyayoḥmahāḍhyānām
Dat.mahāḍhyāyaimahāḍhyābhyāmmahāḍhyābhyaḥ
Instr.mahāḍhyayāmahāḍhyābhyāmmahāḍhyābhiḥ
Acc.mahāḍhyāmmahāḍhyemahāḍhyāḥ
Abl.mahāḍhyāyāḥmahāḍhyābhyāmmahāḍhyābhyaḥ
Loc.mahāḍhyāyāmmahāḍhyayoḥmahāḍhyāsu
Voc.mahāḍhyemahāḍhyemahāḍhyāḥ


n.sg.du.pl.
Nom.mahāḍhyammahāḍhyemahāḍhyāni
Gen.mahāḍhyasyamahāḍhyayoḥmahāḍhyānām
Dat.mahāḍhyāyamahāḍhyābhyāmmahāḍhyebhyaḥ
Instr.mahāḍhyenamahāḍhyābhyāmmahāḍhyaiḥ
Acc.mahāḍhyammahāḍhyemahāḍhyāni
Abl.mahāḍhyātmahāḍhyābhyāmmahāḍhyebhyaḥ
Loc.mahāḍhyemahāḍhyayoḥmahāḍhyeṣu
Voc.mahāḍhyamahāḍhyemahāḍhyāni





Monier-Williams Sanskrit-English Dictionary

---

  महाढ्य [ mahāḍhya ] [ mahāḍhya ] m. f. n. ( [ °hāḍh° ] ) very rich Lit. Kathās.

   [ mahāḍhya ] m. Nauclea Cadamba Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,