Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धृष्णु

धृष्णु /dhṛṣṇu/
1) см. धृषद्विन् ;
2) сильный

Adj., m./n./f.

m.sg.du.pl.
Nom.dhṛṣṇuḥdhṛṣṇūdhṛṣṇavaḥ
Gen.dhṛṣṇoḥdhṛṣṇvoḥdhṛṣṇūnām
Dat.dhṛṣṇavedhṛṣṇubhyāmdhṛṣṇubhyaḥ
Instr.dhṛṣṇunādhṛṣṇubhyāmdhṛṣṇubhiḥ
Acc.dhṛṣṇumdhṛṣṇūdhṛṣṇūn
Abl.dhṛṣṇoḥdhṛṣṇubhyāmdhṛṣṇubhyaḥ
Loc.dhṛṣṇaudhṛṣṇvoḥdhṛṣṇuṣu
Voc.dhṛṣṇodhṛṣṇūdhṛṣṇavaḥ


f.sg.du.pl.
Nom.dhṛṣṇu_ādhṛṣṇu_edhṛṣṇu_āḥ
Gen.dhṛṣṇu_āyāḥdhṛṣṇu_ayoḥdhṛṣṇu_ānām
Dat.dhṛṣṇu_āyaidhṛṣṇu_ābhyāmdhṛṣṇu_ābhyaḥ
Instr.dhṛṣṇu_ayādhṛṣṇu_ābhyāmdhṛṣṇu_ābhiḥ
Acc.dhṛṣṇu_āmdhṛṣṇu_edhṛṣṇu_āḥ
Abl.dhṛṣṇu_āyāḥdhṛṣṇu_ābhyāmdhṛṣṇu_ābhyaḥ
Loc.dhṛṣṇu_āyāmdhṛṣṇu_ayoḥdhṛṣṇu_āsu
Voc.dhṛṣṇu_edhṛṣṇu_edhṛṣṇu_āḥ


n.sg.du.pl.
Nom.dhṛṣṇudhṛṣṇunīdhṛṣṇūni
Gen.dhṛṣṇunaḥdhṛṣṇunoḥdhṛṣṇūnām
Dat.dhṛṣṇunedhṛṣṇubhyāmdhṛṣṇubhyaḥ
Instr.dhṛṣṇunādhṛṣṇubhyāmdhṛṣṇubhiḥ
Acc.dhṛṣṇudhṛṣṇunīdhṛṣṇūni
Abl.dhṛṣṇunaḥdhṛṣṇubhyāmdhṛṣṇubhyaḥ
Loc.dhṛṣṇunidhṛṣṇunoḥdhṛṣṇuṣu
Voc.dhṛṣṇudhṛṣṇunīdhṛṣṇūni





Monier-Williams Sanskrit-English Dictionary

---

 धृष्णु [ dhṛṣṇu ] [ dhṛṣṇú ] m. f. n. bold , courageous , fierce , violent , strong (Indra , Soma , the Maruts ; fire , weapons , ) Lit. RV. Lit. AV. Lit. VS.

  impudent , shameless Lit. L.

  [ dhṛṣṇu ] ind. boldly , strongly , with force Lit. RV. Lit. ŚBr. ( cf. [ dadhṛṣ ] )

  [ dhṛṣṇu ] m. N. of a son of Manu Vaivasvata Lit. MBh. Lit. Hariv. (v.l. [ °ṣṭa ] )

  of a son of Manu Sāvarṇa Lit. Hariv.

  of a son of Kavi Lit. MBh.

  of a son of Kukura Lit. Hariv.

  n. ( [ kaśyapasya ] ) N. of a Saman Lit. ĀrshBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,