Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हेमवर्ण

हेमवर्ण /hema-varṇa/ bah. цвета золота, золотистого цвета

Adj., m./n./f.

m.sg.du.pl.
Nom.hemavarṇaḥhemavarṇauhemavarṇāḥ
Gen.hemavarṇasyahemavarṇayoḥhemavarṇānām
Dat.hemavarṇāyahemavarṇābhyāmhemavarṇebhyaḥ
Instr.hemavarṇenahemavarṇābhyāmhemavarṇaiḥ
Acc.hemavarṇamhemavarṇauhemavarṇān
Abl.hemavarṇāthemavarṇābhyāmhemavarṇebhyaḥ
Loc.hemavarṇehemavarṇayoḥhemavarṇeṣu
Voc.hemavarṇahemavarṇauhemavarṇāḥ


f.sg.du.pl.
Nom.hemavarṇāhemavarṇehemavarṇāḥ
Gen.hemavarṇāyāḥhemavarṇayoḥhemavarṇānām
Dat.hemavarṇāyaihemavarṇābhyāmhemavarṇābhyaḥ
Instr.hemavarṇayāhemavarṇābhyāmhemavarṇābhiḥ
Acc.hemavarṇāmhemavarṇehemavarṇāḥ
Abl.hemavarṇāyāḥhemavarṇābhyāmhemavarṇābhyaḥ
Loc.hemavarṇāyāmhemavarṇayoḥhemavarṇāsu
Voc.hemavarṇehemavarṇehemavarṇāḥ


n.sg.du.pl.
Nom.hemavarṇamhemavarṇehemavarṇāni
Gen.hemavarṇasyahemavarṇayoḥhemavarṇānām
Dat.hemavarṇāyahemavarṇābhyāmhemavarṇebhyaḥ
Instr.hemavarṇenahemavarṇābhyāmhemavarṇaiḥ
Acc.hemavarṇamhemavarṇehemavarṇāni
Abl.hemavarṇāthemavarṇābhyāmhemavarṇebhyaḥ
Loc.hemavarṇehemavarṇayoḥhemavarṇeṣu
Voc.hemavarṇahemavarṇehemavarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  हेमवर्ण [ hemavarṇa ] [ hema-varṇa ] m. f. n. golden-coloured Lit. R.

   [ hemavarṇa ] m. N. of a son of Garuḍa Lit. MBh.

   of a Buddha Lit. Lalit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,