Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतवीर्य

कृतवीर्य /kṛtavīrya/
1. тот, кто силён или могуч
2. m. nom. pr. отец Сахасрарджуны

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtavīryaḥkṛtavīryaukṛtavīryāḥ
Gen.kṛtavīryasyakṛtavīryayoḥkṛtavīryāṇām
Dat.kṛtavīryāyakṛtavīryābhyāmkṛtavīryebhyaḥ
Instr.kṛtavīryeṇakṛtavīryābhyāmkṛtavīryaiḥ
Acc.kṛtavīryamkṛtavīryaukṛtavīryān
Abl.kṛtavīryātkṛtavīryābhyāmkṛtavīryebhyaḥ
Loc.kṛtavīryekṛtavīryayoḥkṛtavīryeṣu
Voc.kṛtavīryakṛtavīryaukṛtavīryāḥ


f.sg.du.pl.
Nom.kṛtavīryākṛtavīryekṛtavīryāḥ
Gen.kṛtavīryāyāḥkṛtavīryayoḥkṛtavīryāṇām
Dat.kṛtavīryāyaikṛtavīryābhyāmkṛtavīryābhyaḥ
Instr.kṛtavīryayākṛtavīryābhyāmkṛtavīryābhiḥ
Acc.kṛtavīryāmkṛtavīryekṛtavīryāḥ
Abl.kṛtavīryāyāḥkṛtavīryābhyāmkṛtavīryābhyaḥ
Loc.kṛtavīryāyāmkṛtavīryayoḥkṛtavīryāsu
Voc.kṛtavīryekṛtavīryekṛtavīryāḥ


n.sg.du.pl.
Nom.kṛtavīryamkṛtavīryekṛtavīryāṇi
Gen.kṛtavīryasyakṛtavīryayoḥkṛtavīryāṇām
Dat.kṛtavīryāyakṛtavīryābhyāmkṛtavīryebhyaḥ
Instr.kṛtavīryeṇakṛtavīryābhyāmkṛtavīryaiḥ
Acc.kṛtavīryamkṛtavīryekṛtavīryāṇi
Abl.kṛtavīryātkṛtavīryābhyāmkṛtavīryebhyaḥ
Loc.kṛtavīryekṛtavīryayoḥkṛtavīryeṣu
Voc.kṛtavīryakṛtavīryekṛtavīryāṇi




существительное, м.р.

sg.du.pl.
Nom.kṛtavīryaḥkṛtavīryaukṛtavīryāḥ
Gen.kṛtavīryasyakṛtavīryayoḥkṛtavīryāṇām
Dat.kṛtavīryāyakṛtavīryābhyāmkṛtavīryebhyaḥ
Instr.kṛtavīryeṇakṛtavīryābhyāmkṛtavīryaiḥ
Acc.kṛtavīryamkṛtavīryaukṛtavīryān
Abl.kṛtavīryātkṛtavīryābhyāmkṛtavīryebhyaḥ
Loc.kṛtavīryekṛtavīryayoḥkṛtavīryeṣu
Voc.kṛtavīryakṛtavīryaukṛtavīryāḥ



Monier-Williams Sanskrit-English Dictionary

  कृतवीर्य [ kṛtavīrya ] [ kṛtá-vīrya ] m. f. n. ( [ kṛtá- ] ) one who is strong or powerful Lit. AV. xvii , 1 , 27

   [ kṛtavīrya m. N. of a prince son of Kanaka or Dhanaka and father of Arjuna ; cf. [kārtavīrya ] ) Lit. MBh. Lit. Hariv. Lit. BhP.

   of a medical teacher Lit. Suśr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,