Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कव्य

कव्य /kavya/
1. см. कवि ;
2. m. pl. души умерших
3. n. пища, приносимая в жертву предкам или раздаваемая для поминания предков

Adj., m./n./f.

m.sg.du.pl.
Nom.kavyaḥkavyaukavyāḥ
Gen.kavyasyakavyayoḥkavyānām
Dat.kavyāyakavyābhyāmkavyebhyaḥ
Instr.kavyenakavyābhyāmkavyaiḥ
Acc.kavyamkavyaukavyān
Abl.kavyātkavyābhyāmkavyebhyaḥ
Loc.kavyekavyayoḥkavyeṣu
Voc.kavyakavyaukavyāḥ


f.sg.du.pl.
Nom.kavyākavyekavyāḥ
Gen.kavyāyāḥkavyayoḥkavyānām
Dat.kavyāyaikavyābhyāmkavyābhyaḥ
Instr.kavyayākavyābhyāmkavyābhiḥ
Acc.kavyāmkavyekavyāḥ
Abl.kavyāyāḥkavyābhyāmkavyābhyaḥ
Loc.kavyāyāmkavyayoḥkavyāsu
Voc.kavyekavyekavyāḥ


n.sg.du.pl.
Nom.kavyamkavyekavyāni
Gen.kavyasyakavyayoḥkavyānām
Dat.kavyāyakavyābhyāmkavyebhyaḥ
Instr.kavyenakavyābhyāmkavyaiḥ
Acc.kavyamkavyekavyāni
Abl.kavyātkavyābhyāmkavyebhyaḥ
Loc.kavyekavyayoḥkavyeṣu
Voc.kavyakavyekavyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kavyamkavyekavyāni
Gen.kavyasyakavyayoḥkavyānām
Dat.kavyāyakavyābhyāmkavyebhyaḥ
Instr.kavyenakavyābhyāmkavyaiḥ
Acc.kavyamkavyekavyāni
Abl.kavyātkavyābhyāmkavyebhyaḥ
Loc.kavyekavyayoḥkavyeṣu
Voc.kavyakavyekavyāni



Monier-Williams Sanskrit-English Dictionary

 कव्य [ kavya ] [ kavyá ]1 m. f. n. (= [ kavi ] Lit. Kāś. on Lit. Pāṇ. 5-4 , 30) wise Lit. RV. x , 15 , 9 ( at Lit. VS. xxii , 2 read [ kavyā́ḥ ] )

  a sacrificer , sacrificial priest Lit. RV. ix , 91 , 2

  N. of a class of deities associated with Aṅgiras and Ṛikvan ( ( Lit. Gmn. ; a class of manes ) ) Lit. RV. x , 14 , 3 Lit. AV.

  N. of one of the seven sages of the fourth Manv-antara Lit. Hariv.

  [ kavya n. ( generally in connection with [ havya ] see [ havya-kavya ] ) " what must be offered to the wise " , an oblation of food to deceased ancestors Lit. MBh. Lit. Mn.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,