Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संध्य

संध्य /saṅdhya/ фон. основанный на правилах сандхи

Adj., m./n./f.

m.sg.du.pl.
Nom.sandhyaḥsandhyausandhyāḥ
Gen.sandhyasyasandhyayoḥsandhyānām
Dat.sandhyāyasandhyābhyāmsandhyebhyaḥ
Instr.sandhyenasandhyābhyāmsandhyaiḥ
Acc.sandhyamsandhyausandhyān
Abl.sandhyātsandhyābhyāmsandhyebhyaḥ
Loc.sandhyesandhyayoḥsandhyeṣu
Voc.sandhyasandhyausandhyāḥ


f.sg.du.pl.
Nom.sandhyāsandhyesandhyāḥ
Gen.sandhyāyāḥsandhyayoḥsandhyānām
Dat.sandhyāyaisandhyābhyāmsandhyābhyaḥ
Instr.sandhyayāsandhyābhyāmsandhyābhiḥ
Acc.sandhyāmsandhyesandhyāḥ
Abl.sandhyāyāḥsandhyābhyāmsandhyābhyaḥ
Loc.sandhyāyāmsandhyayoḥsandhyāsu
Voc.sandhyesandhyesandhyāḥ


n.sg.du.pl.
Nom.sandhyamsandhyesandhyāni
Gen.sandhyasyasandhyayoḥsandhyānām
Dat.sandhyāyasandhyābhyāmsandhyebhyaḥ
Instr.sandhyenasandhyābhyāmsandhyaiḥ
Acc.sandhyamsandhyesandhyāni
Abl.sandhyātsandhyābhyāmsandhyebhyaḥ
Loc.sandhyesandhyayoḥsandhyeṣu
Voc.sandhyasandhyesandhyāni





Monier-Williams Sanskrit-English Dictionary
---

 संध्य [ saṃdhya ] [ saṃ-dhya ]1 m. f. n. ( for 2. see col.3) being on the point of junction Lit. ŚBr. Lit. Gobh. Lit. Suśr.

  based on Saṃdhi or euphonic combination Lit. Prāt.

  [ saṃdhyā ] f. see next.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,