Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रणत

प्रणत /praṇata/ (pp. от प्रणम् )
1) наклонённый вперёд
2) склонённый
3) сутулый
4) подчинённый, подвластный

Adj., m./n./f.

m.sg.du.pl.
Nom.praṇataḥpraṇataupraṇatāḥ
Gen.praṇatasyapraṇatayoḥpraṇatānām
Dat.praṇatāyapraṇatābhyāmpraṇatebhyaḥ
Instr.praṇatenapraṇatābhyāmpraṇataiḥ
Acc.praṇatampraṇataupraṇatān
Abl.praṇatātpraṇatābhyāmpraṇatebhyaḥ
Loc.praṇatepraṇatayoḥpraṇateṣu
Voc.praṇatapraṇataupraṇatāḥ


f.sg.du.pl.
Nom.praṇatāpraṇatepraṇatāḥ
Gen.praṇatāyāḥpraṇatayoḥpraṇatānām
Dat.praṇatāyaipraṇatābhyāmpraṇatābhyaḥ
Instr.praṇatayāpraṇatābhyāmpraṇatābhiḥ
Acc.praṇatāmpraṇatepraṇatāḥ
Abl.praṇatāyāḥpraṇatābhyāmpraṇatābhyaḥ
Loc.praṇatāyāmpraṇatayoḥpraṇatāsu
Voc.praṇatepraṇatepraṇatāḥ


n.sg.du.pl.
Nom.praṇatampraṇatepraṇatāni
Gen.praṇatasyapraṇatayoḥpraṇatānām
Dat.praṇatāyapraṇatābhyāmpraṇatebhyaḥ
Instr.praṇatenapraṇatābhyāmpraṇataiḥ
Acc.praṇatampraṇatepraṇatāni
Abl.praṇatātpraṇatābhyāmpraṇatebhyaḥ
Loc.praṇatepraṇatayoḥpraṇateṣu
Voc.praṇatapraṇatepraṇatāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रणत [ praṇata ] [ pra-ṇata ] m. f. n. bent forwards , bowed , inclined Lit. ŚāṅkhBr. Lit. Mn.

   bowed to , saluted reverentially Lit. BhP.

   bent towards , offered respectfully Lit. Mālav. ( cf. below)

   humble , submissive to (gen. or acc.) Lit. MBh. Lit. R. Lit. BhP.

   skilful , clever Lit. W.

   a partic. kind of accentuation Lit. Sāy.

   of a Pariśishṭa of Lit. SV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,