Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कीवन्त्

कीवन्त् /kīvant/ см. कियन्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.kīvānkīvantaukīvantaḥ
Gen.kīvataḥkīvatoḥkīvatām
Dat.kīvatekīvadbhyāmkīvadbhyaḥ
Instr.kīvatākīvadbhyāmkīvadbhiḥ
Acc.kīvantamkīvantaukīvataḥ
Abl.kīvataḥkīvadbhyāmkīvadbhyaḥ
Loc.kīvatikīvatoḥkīvatsu
Voc.kīvankīvantaukīvantaḥ


f.sg.du.pl.
Nom.kīvatākīvatekīvatāḥ
Gen.kīvatāyāḥkīvatayoḥkīvatānām
Dat.kīvatāyaikīvatābhyāmkīvatābhyaḥ
Instr.kīvatayākīvatābhyāmkīvatābhiḥ
Acc.kīvatāmkīvatekīvatāḥ
Abl.kīvatāyāḥkīvatābhyāmkīvatābhyaḥ
Loc.kīvatāyāmkīvatayoḥkīvatāsu
Voc.kīvatekīvatekīvatāḥ


n.sg.du.pl.
Nom.kīvatkīvantī, kīvatīkīvanti
Gen.kīvataḥkīvatoḥkīvatām
Dat.kīvatekīvadbhyāmkīvadbhyaḥ
Instr.kīvatākīvadbhyāmkīvadbhiḥ
Acc.kīvatkīvantī, kīvatīkīvanti
Abl.kīvataḥkīvadbhyāmkīvadbhyaḥ
Loc.kīvatikīvatoḥkīvatsu
Voc.kīvatkīvantī, kīvatīkīvanti





Monier-Williams Sanskrit-English Dictionary

कीवत् [ kīvat ] [ kī́vat m. f. n. ( fr. 1. [ ki ] ; cf. [ kí yat ] ) , only in the expression [ ā́ kī́vatas ] , how long? how far? Lit. RV. iii , 30 , 17 ( Lit. Nir. vi , 3) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,