Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भ्राजिष्णु

भ्राजिष्णु /bhrājiṣṇu/ см. भ्राज

Adj., m./n./f.

m.sg.du.pl.
Nom.bhrājiṣṇuḥbhrājiṣṇūbhrājiṣṇavaḥ
Gen.bhrājiṣṇoḥbhrājiṣṇvoḥbhrājiṣṇūnām
Dat.bhrājiṣṇavebhrājiṣṇubhyāmbhrājiṣṇubhyaḥ
Instr.bhrājiṣṇunābhrājiṣṇubhyāmbhrājiṣṇubhiḥ
Acc.bhrājiṣṇumbhrājiṣṇūbhrājiṣṇūn
Abl.bhrājiṣṇoḥbhrājiṣṇubhyāmbhrājiṣṇubhyaḥ
Loc.bhrājiṣṇaubhrājiṣṇvoḥbhrājiṣṇuṣu
Voc.bhrājiṣṇobhrājiṣṇūbhrājiṣṇavaḥ


f.sg.du.pl.
Nom.bhrājiṣṇu_ābhrājiṣṇu_ebhrājiṣṇu_āḥ
Gen.bhrājiṣṇu_āyāḥbhrājiṣṇu_ayoḥbhrājiṣṇu_ānām
Dat.bhrājiṣṇu_āyaibhrājiṣṇu_ābhyāmbhrājiṣṇu_ābhyaḥ
Instr.bhrājiṣṇu_ayābhrājiṣṇu_ābhyāmbhrājiṣṇu_ābhiḥ
Acc.bhrājiṣṇu_āmbhrājiṣṇu_ebhrājiṣṇu_āḥ
Abl.bhrājiṣṇu_āyāḥbhrājiṣṇu_ābhyāmbhrājiṣṇu_ābhyaḥ
Loc.bhrājiṣṇu_āyāmbhrājiṣṇu_ayoḥbhrājiṣṇu_āsu
Voc.bhrājiṣṇu_ebhrājiṣṇu_ebhrājiṣṇu_āḥ


n.sg.du.pl.
Nom.bhrājiṣṇubhrājiṣṇunībhrājiṣṇūni
Gen.bhrājiṣṇunaḥbhrājiṣṇunoḥbhrājiṣṇūnām
Dat.bhrājiṣṇunebhrājiṣṇubhyāmbhrājiṣṇubhyaḥ
Instr.bhrājiṣṇunābhrājiṣṇubhyāmbhrājiṣṇubhiḥ
Acc.bhrājiṣṇubhrājiṣṇunībhrājiṣṇūni
Abl.bhrājiṣṇunaḥbhrājiṣṇubhyāmbhrājiṣṇubhyaḥ
Loc.bhrājiṣṇunibhrājiṣṇunoḥbhrājiṣṇuṣu
Voc.bhrājiṣṇubhrājiṣṇunībhrājiṣṇūni





Monier-Williams Sanskrit-English Dictionary

---

 भ्राजिष्णु [ bhrājiṣṇu ] [ bhrājiṣṇu ] m. f. n. shining , splendid , radiant Lit. MBh. Lit. Ragh. Lit. BhP. Lit. Suśr.

  [ bhrājiṣṇu ] m. N. of Vishṇu Lit. MBh.

  of Śiva Lit. Śivag.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,