Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपूर्व

अपूर्व /apūrva/
1) небывалый, невиданный прежде
2) необыкновенный

Adj., m./n./f.

m.sg.du.pl.
Nom.apūrvaḥapūrvauapūrvāḥ
Gen.apūrvasyaapūrvayoḥapūrvāṇām
Dat.apūrvāyaapūrvābhyāmapūrvebhyaḥ
Instr.apūrveṇaapūrvābhyāmapūrvaiḥ
Acc.apūrvamapūrvauapūrvān
Abl.apūrvātapūrvābhyāmapūrvebhyaḥ
Loc.apūrveapūrvayoḥapūrveṣu
Voc.apūrvaapūrvauapūrvāḥ


f.sg.du.pl.
Nom.apūrvāapūrveapūrvāḥ
Gen.apūrvāyāḥapūrvayoḥapūrvāṇām
Dat.apūrvāyaiapūrvābhyāmapūrvābhyaḥ
Instr.apūrvayāapūrvābhyāmapūrvābhiḥ
Acc.apūrvāmapūrveapūrvāḥ
Abl.apūrvāyāḥapūrvābhyāmapūrvābhyaḥ
Loc.apūrvāyāmapūrvayoḥapūrvāsu
Voc.apūrveapūrveapūrvāḥ


n.sg.du.pl.
Nom.apūrvamapūrveapūrvāṇi
Gen.apūrvasyaapūrvayoḥapūrvāṇām
Dat.apūrvāyaapūrvābhyāmapūrvebhyaḥ
Instr.apūrveṇaapūrvābhyāmapūrvaiḥ
Acc.apūrvamapūrveapūrvāṇi
Abl.apūrvātapūrvābhyāmapūrvebhyaḥ
Loc.apūrveapūrvayoḥapūrveṣu
Voc.apūrvaapūrveapūrvāṇi





Monier-Williams Sanskrit-English Dictionary

अपूर्व [ apūrva ] [ a-pūrvá ] m. f. n. unpreceded , unprecedented Lit. ŚBr. xiv ,

not having existed before , quite new

unparalleled , incomparable , extraordinary

not married before, Lit. Āpast.

not first

preceded by [ a ] Lit. Pāṇ. 8-3 , 17

[ apūrva m. N. of a sacrifice (offered to Prajāpati) Lit. PBr. Lit. Vait.

m. a novice, Lit. Kir. vi, 39

n. the remote or unforeseen consequence of an act (as heaven of religious rites) Lit. Nyāyam.

a consequence not immediately preceded by its cause

[ apūrveṇa ] ind. never before Lit. AV. x , 8 , 33.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,