Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षयिष्णु

क्षयिष्णु /kṣayiṣṇu/
1) истощающийся
2) бренный
3) уничтожающий

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣayiṣṇuḥkṣayiṣṇūkṣayiṣṇavaḥ
Gen.kṣayiṣṇoḥkṣayiṣṇvoḥkṣayiṣṇūnām
Dat.kṣayiṣṇavekṣayiṣṇubhyāmkṣayiṣṇubhyaḥ
Instr.kṣayiṣṇunākṣayiṣṇubhyāmkṣayiṣṇubhiḥ
Acc.kṣayiṣṇumkṣayiṣṇūkṣayiṣṇūn
Abl.kṣayiṣṇoḥkṣayiṣṇubhyāmkṣayiṣṇubhyaḥ
Loc.kṣayiṣṇaukṣayiṣṇvoḥkṣayiṣṇuṣu
Voc.kṣayiṣṇokṣayiṣṇūkṣayiṣṇavaḥ


f.sg.du.pl.
Nom.kṣayiṣṇu_ākṣayiṣṇu_ekṣayiṣṇu_āḥ
Gen.kṣayiṣṇu_āyāḥkṣayiṣṇu_ayoḥkṣayiṣṇu_ānām
Dat.kṣayiṣṇu_āyaikṣayiṣṇu_ābhyāmkṣayiṣṇu_ābhyaḥ
Instr.kṣayiṣṇu_ayākṣayiṣṇu_ābhyāmkṣayiṣṇu_ābhiḥ
Acc.kṣayiṣṇu_āmkṣayiṣṇu_ekṣayiṣṇu_āḥ
Abl.kṣayiṣṇu_āyāḥkṣayiṣṇu_ābhyāmkṣayiṣṇu_ābhyaḥ
Loc.kṣayiṣṇu_āyāmkṣayiṣṇu_ayoḥkṣayiṣṇu_āsu
Voc.kṣayiṣṇu_ekṣayiṣṇu_ekṣayiṣṇu_āḥ


n.sg.du.pl.
Nom.kṣayiṣṇukṣayiṣṇunīkṣayiṣṇūni
Gen.kṣayiṣṇunaḥkṣayiṣṇunoḥkṣayiṣṇūnām
Dat.kṣayiṣṇunekṣayiṣṇubhyāmkṣayiṣṇubhyaḥ
Instr.kṣayiṣṇunākṣayiṣṇubhyāmkṣayiṣṇubhiḥ
Acc.kṣayiṣṇukṣayiṣṇunīkṣayiṣṇūni
Abl.kṣayiṣṇunaḥkṣayiṣṇubhyāmkṣayiṣṇubhyaḥ
Loc.kṣayiṣṇunikṣayiṣṇunoḥkṣayiṣṇuṣu
Voc.kṣayiṣṇukṣayiṣṇunīkṣayiṣṇūni





Monier-Williams Sanskrit-English Dictionary
---

 क्षयिष्णु [ kṣayiṣṇu ] [ kṣayiṣṇu m. f. n. perishable Lit. BhP. vii , 7 , 40

  destroying , removing Lit. ib. vi , 16 , 41

  (ifc.) Lit. iii , 13 , 25.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,