Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

फेन्य

फेन्य /phenya/ находящийся в пене

Adj., m./n./f.

m.sg.du.pl.
Nom.phenyaḥphenyauphenyāḥ
Gen.phenyasyaphenyayoḥphenyānām
Dat.phenyāyaphenyābhyāmphenyebhyaḥ
Instr.phenyenaphenyābhyāmphenyaiḥ
Acc.phenyamphenyauphenyān
Abl.phenyātphenyābhyāmphenyebhyaḥ
Loc.phenyephenyayoḥphenyeṣu
Voc.phenyaphenyauphenyāḥ


f.sg.du.pl.
Nom.phenyāphenyephenyāḥ
Gen.phenyāyāḥphenyayoḥphenyānām
Dat.phenyāyaiphenyābhyāmphenyābhyaḥ
Instr.phenyayāphenyābhyāmphenyābhiḥ
Acc.phenyāmphenyephenyāḥ
Abl.phenyāyāḥphenyābhyāmphenyābhyaḥ
Loc.phenyāyāmphenyayoḥphenyāsu
Voc.phenyephenyephenyāḥ


n.sg.du.pl.
Nom.phenyamphenyephenyāni
Gen.phenyasyaphenyayoḥphenyānām
Dat.phenyāyaphenyābhyāmphenyebhyaḥ
Instr.phenyenaphenyābhyāmphenyaiḥ
Acc.phenyamphenyephenyāni
Abl.phenyātphenyābhyāmphenyebhyaḥ
Loc.phenyephenyayoḥphenyeṣu
Voc.phenyaphenyephenyāni





Monier-Williams Sanskrit-English Dictionary

---

 फेन्य [ phenya ] [ phénya ] m. f. n. existing in foam Lit. VS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,