Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधःशय्या

अधःशय्या /adhaḥ-śayyā/ f. спаньё на земле

sg.du.pl.
Nom.adhaḥśayyāadhaḥśayyeadhaḥśayyāḥ
Gen.adhaḥśayyāyāḥadhaḥśayyayoḥadhaḥśayyānām
Dat.adhaḥśayyāyaiadhaḥśayyābhyāmadhaḥśayyābhyaḥ
Instr.adhaḥśayyayāadhaḥśayyābhyāmadhaḥśayyābhiḥ
Acc.adhaḥśayyāmadhaḥśayyeadhaḥśayyāḥ
Abl.adhaḥśayyāyāḥadhaḥśayyābhyāmadhaḥśayyābhyaḥ
Loc.adhaḥśayyāyāmadhaḥśayyayoḥadhaḥśayyāsu
Voc.adhaḥśayyeadhaḥśayyeadhaḥśayyāḥ



Monier-Williams Sanskrit-English Dictionary
   [ adhaḥśayyā f. act of sleeping on the ground and on a peculiar couch.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,