Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विवृत्ताक्ष

विवृत्ताक्ष /vivṛttākṣa/ (/vivṛtta + akṣa/)
1. bah. с вращающимися глазами
2. m. петух

Adj., m./n./f.

m.sg.du.pl.
Nom.vivṛttākṣaḥvivṛttākṣauvivṛttākṣāḥ
Gen.vivṛttākṣasyavivṛttākṣayoḥvivṛttākṣāṇām
Dat.vivṛttākṣāyavivṛttākṣābhyāmvivṛttākṣebhyaḥ
Instr.vivṛttākṣeṇavivṛttākṣābhyāmvivṛttākṣaiḥ
Acc.vivṛttākṣamvivṛttākṣauvivṛttākṣān
Abl.vivṛttākṣātvivṛttākṣābhyāmvivṛttākṣebhyaḥ
Loc.vivṛttākṣevivṛttākṣayoḥvivṛttākṣeṣu
Voc.vivṛttākṣavivṛttākṣauvivṛttākṣāḥ


f.sg.du.pl.
Nom.vivṛttākṣāvivṛttākṣevivṛttākṣāḥ
Gen.vivṛttākṣāyāḥvivṛttākṣayoḥvivṛttākṣāṇām
Dat.vivṛttākṣāyaivivṛttākṣābhyāmvivṛttākṣābhyaḥ
Instr.vivṛttākṣayāvivṛttākṣābhyāmvivṛttākṣābhiḥ
Acc.vivṛttākṣāmvivṛttākṣevivṛttākṣāḥ
Abl.vivṛttākṣāyāḥvivṛttākṣābhyāmvivṛttākṣābhyaḥ
Loc.vivṛttākṣāyāmvivṛttākṣayoḥvivṛttākṣāsu
Voc.vivṛttākṣevivṛttākṣevivṛttākṣāḥ


n.sg.du.pl.
Nom.vivṛttākṣamvivṛttākṣevivṛttākṣāṇi
Gen.vivṛttākṣasyavivṛttākṣayoḥvivṛttākṣāṇām
Dat.vivṛttākṣāyavivṛttākṣābhyāmvivṛttākṣebhyaḥ
Instr.vivṛttākṣeṇavivṛttākṣābhyāmvivṛttākṣaiḥ
Acc.vivṛttākṣamvivṛttākṣevivṛttākṣāṇi
Abl.vivṛttākṣātvivṛttākṣābhyāmvivṛttākṣebhyaḥ
Loc.vivṛttākṣevivṛttākṣayoḥvivṛttākṣeṣu
Voc.vivṛttākṣavivṛttākṣevivṛttākṣāṇi




существительное, м.р.

sg.du.pl.
Nom.vivṛttākṣaḥvivṛttākṣauvivṛttākṣāḥ
Gen.vivṛttākṣasyavivṛttākṣayoḥvivṛttākṣāṇām
Dat.vivṛttākṣāyavivṛttākṣābhyāmvivṛttākṣebhyaḥ
Instr.vivṛttākṣeṇavivṛttākṣābhyāmvivṛttākṣaiḥ
Acc.vivṛttākṣamvivṛttākṣauvivṛttākṣān
Abl.vivṛttākṣātvivṛttākṣābhyāmvivṛttākṣebhyaḥ
Loc.vivṛttākṣevivṛttākṣayoḥvivṛttākṣeṣu
Voc.vivṛttākṣavivṛttākṣauvivṛttākṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विवृत्ताक्ष [ vivṛttākṣa ] [ ví -vṛttākṣa ] m. f. n. distorting the eyes Lit. R.

   [ vivṛttākṣa ] m. a cock Lit. L. ( cf. [ vivṛtākṣa ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,