Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आयस

आयस /āyasa/
1) железный
2) медный; бронзовый

Adj., m./n./f.

m.sg.du.pl.
Nom.āyasaḥāyasauāyasāḥ
Gen.āyasasyaāyasayoḥāyasānām
Dat.āyasāyaāyasābhyāmāyasebhyaḥ
Instr.āyasenaāyasābhyāmāyasaiḥ
Acc.āyasamāyasauāyasān
Abl.āyasātāyasābhyāmāyasebhyaḥ
Loc.āyaseāyasayoḥāyaseṣu
Voc.āyasaāyasauāyasāḥ


f.sg.du.pl.
Nom.āyasīāyasyauāyasyaḥ
Gen.āyasyāḥāyasyoḥāyasīnām
Dat.āyasyaiāyasībhyāmāyasībhyaḥ
Instr.āyasyāāyasībhyāmāyasībhiḥ
Acc.āyasīmāyasyauāyasīḥ
Abl.āyasyāḥāyasībhyāmāyasībhyaḥ
Loc.āyasyāmāyasyoḥāyasīṣu
Voc.āyasiāyasyauāyasyaḥ


n.sg.du.pl.
Nom.āyasamāyaseāyasāni
Gen.āyasasyaāyasayoḥāyasānām
Dat.āyasāyaāyasābhyāmāyasebhyaḥ
Instr.āyasenaāyasābhyāmāyasaiḥ
Acc.āyasamāyaseāyasāni
Abl.āyasātāyasābhyāmāyasebhyaḥ
Loc.āyaseāyasayoḥāyaseṣu
Voc.āyasaāyaseāyasāni





Monier-Williams Sanskrit-English Dictionary

आयस [ āyasa ] [ āyasá m. f. n. ( fr. [ ayas ] ) , of iron , made of iron or metal , metallic Lit. RV. Lit. ŚBr. Lit. KātyŚr. Lit. MBh. Lit. Yājñ.

iron-coloured Lit. MBh. v , 1709

armed with an iron weapon Lit. L.

[ āyasī f. armour for the body , a breastplate , coat of mail Lit. L.

[ āyasa n. iron

anything made of iron Lit. Ragh. Lit. Kum.

a wind-instrument Lit. KātyŚr. xxi , 3 , 7.

(also) an iron vessel, Lit. Vishṇ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,