Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणाघात

प्राणाघात /prāṇāghāta/ (/prāṇa + āghāta/) m. уничтожение жизни, убийство

существительное, м.р.

sg.du.pl.
Nom.prāṇāghātaḥprāṇāghātauprāṇāghātāḥ
Gen.prāṇāghātasyaprāṇāghātayoḥprāṇāghātānām
Dat.prāṇāghātāyaprāṇāghātābhyāmprāṇāghātebhyaḥ
Instr.prāṇāghātenaprāṇāghātābhyāmprāṇāghātaiḥ
Acc.prāṇāghātamprāṇāghātauprāṇāghātān
Abl.prāṇāghātātprāṇāghātābhyāmprāṇāghātebhyaḥ
Loc.prāṇāghāteprāṇāghātayoḥprāṇāghāteṣu
Voc.prāṇāghātaprāṇāghātauprāṇāghātāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणाघात [ prāṇāghāta ] [ prāṇāghāta ] m. destruction of life , killing of a living being Lit. Bhartṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,