Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वितृष्ण

वितृष्ण /vitṛṣṇa/ не испытывающий жажды

Adj., m./n./f.

m.sg.du.pl.
Nom.vitṛṣṇaḥvitṛṣṇauvitṛṣṇāḥ
Gen.vitṛṣṇasyavitṛṣṇayoḥvitṛṣṇānām
Dat.vitṛṣṇāyavitṛṣṇābhyāmvitṛṣṇebhyaḥ
Instr.vitṛṣṇenavitṛṣṇābhyāmvitṛṣṇaiḥ
Acc.vitṛṣṇamvitṛṣṇauvitṛṣṇān
Abl.vitṛṣṇātvitṛṣṇābhyāmvitṛṣṇebhyaḥ
Loc.vitṛṣṇevitṛṣṇayoḥvitṛṣṇeṣu
Voc.vitṛṣṇavitṛṣṇauvitṛṣṇāḥ


f.sg.du.pl.
Nom.vitṛṣṇāvitṛṣṇevitṛṣṇāḥ
Gen.vitṛṣṇāyāḥvitṛṣṇayoḥvitṛṣṇānām
Dat.vitṛṣṇāyaivitṛṣṇābhyāmvitṛṣṇābhyaḥ
Instr.vitṛṣṇayāvitṛṣṇābhyāmvitṛṣṇābhiḥ
Acc.vitṛṣṇāmvitṛṣṇevitṛṣṇāḥ
Abl.vitṛṣṇāyāḥvitṛṣṇābhyāmvitṛṣṇābhyaḥ
Loc.vitṛṣṇāyāmvitṛṣṇayoḥvitṛṣṇāsu
Voc.vitṛṣṇevitṛṣṇevitṛṣṇāḥ


n.sg.du.pl.
Nom.vitṛṣṇamvitṛṣṇevitṛṣṇāni
Gen.vitṛṣṇasyavitṛṣṇayoḥvitṛṣṇānām
Dat.vitṛṣṇāyavitṛṣṇābhyāmvitṛṣṇebhyaḥ
Instr.vitṛṣṇenavitṛṣṇābhyāmvitṛṣṇaiḥ
Acc.vitṛṣṇamvitṛṣṇevitṛṣṇāni
Abl.vitṛṣṇātvitṛṣṇābhyāmvitṛṣṇebhyaḥ
Loc.vitṛṣṇevitṛṣṇayoḥvitṛṣṇeṣu
Voc.vitṛṣṇavitṛṣṇevitṛṣṇāni





Monier-Williams Sanskrit-English Dictionary
---

  वितृष्ण [ vitṛṣṇa ] [ ví -tṛṣṇa ] m. f. n. id. Lit. MBh.

   free from desire , not desirous of (comp.) Lit. BhP.

   [ vitṛṣṇā ] f. = next Lit. BhP. ( cf. under [ vi-√ tṛṣ ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,