Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृगतृष्णा

मृगतृष्णा /mṛga-tṛṣṇā/ f. мираж (букв. жажда дичи)

sg.du.pl.
Nom.mṛgatṛṣṇāmṛgatṛṣṇemṛgatṛṣṇāḥ
Gen.mṛgatṛṣṇāyāḥmṛgatṛṣṇayoḥmṛgatṛṣṇānām
Dat.mṛgatṛṣṇāyaimṛgatṛṣṇābhyāmmṛgatṛṣṇābhyaḥ
Instr.mṛgatṛṣṇayāmṛgatṛṣṇābhyāmmṛgatṛṣṇābhiḥ
Acc.mṛgatṛṣṇāmmṛgatṛṣṇemṛgatṛṣṇāḥ
Abl.mṛgatṛṣṇāyāḥmṛgatṛṣṇābhyāmmṛgatṛṣṇābhyaḥ
Loc.mṛgatṛṣṇāyāmmṛgatṛṣṇayoḥmṛgatṛṣṇāsu
Voc.mṛgatṛṣṇemṛgatṛṣṇemṛgatṛṣṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मृगतृष्णा [ mṛgatṛṣṇā ] [ mṛgá-tṛṣṇā ] ( Lit. Hit. Lit. Dhūrtas.) f. " deer-thirst " , mirage , vapour floating over sands or deserts , fancied appearance of water in deserts.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,