Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मधुमत्त

मधुमत्त /madhu-matta/ опьянённый весной

Adj., m./n./f.

m.sg.du.pl.
Nom.madhumattaḥmadhumattaumadhumattāḥ
Gen.madhumattasyamadhumattayoḥmadhumattānām
Dat.madhumattāyamadhumattābhyāmmadhumattebhyaḥ
Instr.madhumattenamadhumattābhyāmmadhumattaiḥ
Acc.madhumattammadhumattaumadhumattān
Abl.madhumattātmadhumattābhyāmmadhumattebhyaḥ
Loc.madhumattemadhumattayoḥmadhumatteṣu
Voc.madhumattamadhumattaumadhumattāḥ


f.sg.du.pl.
Nom.madhumattāmadhumattemadhumattāḥ
Gen.madhumattāyāḥmadhumattayoḥmadhumattānām
Dat.madhumattāyaimadhumattābhyāmmadhumattābhyaḥ
Instr.madhumattayāmadhumattābhyāmmadhumattābhiḥ
Acc.madhumattāmmadhumattemadhumattāḥ
Abl.madhumattāyāḥmadhumattābhyāmmadhumattābhyaḥ
Loc.madhumattāyāmmadhumattayoḥmadhumattāsu
Voc.madhumattemadhumattemadhumattāḥ


n.sg.du.pl.
Nom.madhumattammadhumattemadhumattāni
Gen.madhumattasyamadhumattayoḥmadhumattānām
Dat.madhumattāyamadhumattābhyāmmadhumattebhyaḥ
Instr.madhumattenamadhumattābhyāmmadhumattaiḥ
Acc.madhumattammadhumattemadhumattāni
Abl.madhumattātmadhumattābhyāmmadhumattebhyaḥ
Loc.madhumattemadhumattayoḥmadhumatteṣu
Voc.madhumattamadhumattemadhumattāni





Monier-Williams Sanskrit-English Dictionary

---

  मधुमत्त [ madhumatta ] [ mádhu-matta ] m. f. n. drunk with wine Lit. L.

   intoxicated or excited by the spring Lit. Hariv.

   [ madhumatta ] m. N. of a man Lit. R.

   m. pl. N. of a people Lit. MBh. (v.l. [ -mat ] )

   [ madhumattā ] f. a species of Karañja Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,