Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुगु

सुगु /su-gu/ bah. имеющий хороший скот

Adj., m./n./f.

m.sg.du.pl.
Nom.suguḥsugūsugavaḥ
Gen.sugoḥsugvoḥsugūnām
Dat.sugavesugubhyāmsugubhyaḥ
Instr.sugunāsugubhyāmsugubhiḥ
Acc.sugumsugūsugūn
Abl.sugoḥsugubhyāmsugubhyaḥ
Loc.sugausugvoḥsuguṣu
Voc.sugosugūsugavaḥ


f.sg.du.pl.
Nom.sugu_āsugu_esugu_āḥ
Gen.sugu_āyāḥsugu_ayoḥsugu_ānām
Dat.sugu_āyaisugu_ābhyāmsugu_ābhyaḥ
Instr.sugu_ayāsugu_ābhyāmsugu_ābhiḥ
Acc.sugu_āmsugu_esugu_āḥ
Abl.sugu_āyāḥsugu_ābhyāmsugu_ābhyaḥ
Loc.sugu_āyāmsugu_ayoḥsugu_āsu
Voc.sugu_esugu_esugu_āḥ


n.sg.du.pl.
Nom.sugusugunīsugūni
Gen.sugunaḥsugunoḥsugūnām
Dat.sugunesugubhyāmsugubhyaḥ
Instr.sugunāsugubhyāmsugubhiḥ
Acc.sugusugunīsugūni
Abl.sugunaḥsugubhyāmsugubhyaḥ
Loc.sugunisugunoḥsuguṣu
Voc.sugusugunīsugūni





Monier-Williams Sanskrit-English Dictionary

---

  सुगु [ sugu ] [ su- ] m. f. n. = [ -gáva ] Lit. RV. Lit. AV. Lit. TBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,