Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संतरण

संतरण /saṅtaraṇa/
1. переводящий на другую сторону
2. n. переправа, переход на другую сторону

Adj., m./n./f.

m.sg.du.pl.
Nom.santaraṇaḥsantaraṇausantaraṇāḥ
Gen.santaraṇasyasantaraṇayoḥsantaraṇānām
Dat.santaraṇāyasantaraṇābhyāmsantaraṇebhyaḥ
Instr.santaraṇenasantaraṇābhyāmsantaraṇaiḥ
Acc.santaraṇamsantaraṇausantaraṇān
Abl.santaraṇātsantaraṇābhyāmsantaraṇebhyaḥ
Loc.santaraṇesantaraṇayoḥsantaraṇeṣu
Voc.santaraṇasantaraṇausantaraṇāḥ


f.sg.du.pl.
Nom.santaraṇāsantaraṇesantaraṇāḥ
Gen.santaraṇāyāḥsantaraṇayoḥsantaraṇānām
Dat.santaraṇāyaisantaraṇābhyāmsantaraṇābhyaḥ
Instr.santaraṇayāsantaraṇābhyāmsantaraṇābhiḥ
Acc.santaraṇāmsantaraṇesantaraṇāḥ
Abl.santaraṇāyāḥsantaraṇābhyāmsantaraṇābhyaḥ
Loc.santaraṇāyāmsantaraṇayoḥsantaraṇāsu
Voc.santaraṇesantaraṇesantaraṇāḥ


n.sg.du.pl.
Nom.santaraṇamsantaraṇesantaraṇāni
Gen.santaraṇasyasantaraṇayoḥsantaraṇānām
Dat.santaraṇāyasantaraṇābhyāmsantaraṇebhyaḥ
Instr.santaraṇenasantaraṇābhyāmsantaraṇaiḥ
Acc.santaraṇamsantaraṇesantaraṇāni
Abl.santaraṇātsantaraṇābhyāmsantaraṇebhyaḥ
Loc.santaraṇesantaraṇayoḥsantaraṇeṣu
Voc.santaraṇasantaraṇesantaraṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.santaraṇamsantaraṇesantaraṇāni
Gen.santaraṇasyasantaraṇayoḥsantaraṇānām
Dat.santaraṇāyasantaraṇābhyāmsantaraṇebhyaḥ
Instr.santaraṇenasantaraṇābhyāmsantaraṇaiḥ
Acc.santaraṇamsantaraṇesantaraṇāni
Abl.santaraṇātsantaraṇābhyāmsantaraṇebhyaḥ
Loc.santaraṇesantaraṇayoḥsantaraṇeṣu
Voc.santaraṇasantaraṇesantaraṇāni



Monier-Williams Sanskrit-English Dictionary
---

 संतरण [ saṃtaraṇa ] [ saṃ-táraṇa ] m. f. n. conveying over or across , bringing out of (a danger) Lit. VS.

  [ saṃtaraṇa ] n. the act of crossing over or passing through (comp.) Lit. R.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,