Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साभिमान

साभिमान /sābhimāna/
1) полный достоинства
2) гордый
3) эгоистичный, себялюбивый;
Acc. [drone1]साभिमानम्[/drone1] adv. а) гордо б) высокомерно

Adj., m./n./f.

m.sg.du.pl.
Nom.sābhimānaḥsābhimānausābhimānāḥ
Gen.sābhimānasyasābhimānayoḥsābhimānānām
Dat.sābhimānāyasābhimānābhyāmsābhimānebhyaḥ
Instr.sābhimānenasābhimānābhyāmsābhimānaiḥ
Acc.sābhimānamsābhimānausābhimānān
Abl.sābhimānātsābhimānābhyāmsābhimānebhyaḥ
Loc.sābhimānesābhimānayoḥsābhimāneṣu
Voc.sābhimānasābhimānausābhimānāḥ


f.sg.du.pl.
Nom.sābhimānāsābhimānesābhimānāḥ
Gen.sābhimānāyāḥsābhimānayoḥsābhimānānām
Dat.sābhimānāyaisābhimānābhyāmsābhimānābhyaḥ
Instr.sābhimānayāsābhimānābhyāmsābhimānābhiḥ
Acc.sābhimānāmsābhimānesābhimānāḥ
Abl.sābhimānāyāḥsābhimānābhyāmsābhimānābhyaḥ
Loc.sābhimānāyāmsābhimānayoḥsābhimānāsu
Voc.sābhimānesābhimānesābhimānāḥ


n.sg.du.pl.
Nom.sābhimānamsābhimānesābhimānāni
Gen.sābhimānasyasābhimānayoḥsābhimānānām
Dat.sābhimānāyasābhimānābhyāmsābhimānebhyaḥ
Instr.sābhimānenasābhimānābhyāmsābhimānaiḥ
Acc.sābhimānamsābhimānesābhimānāni
Abl.sābhimānātsābhimānābhyāmsābhimānebhyaḥ
Loc.sābhimānesābhimānayoḥsābhimāneṣu
Voc.sābhimānasābhimānesābhimānāni





Monier-Williams Sanskrit-English Dictionary

---

साभिमान [ sābhimāna ] [ sābhimāna ] m. f. n. having pride , haughty , proud of (loc. ; [ am ] ind. ) Lit. R. Lit. Kathās. Lit. Pañcat.

causing pride or self-satisfaction Lit. MBh.

self-interested , egoistical (as an action) , Lit. ŚārṅgP.

[ sābhimānam ] ind. , see [ sābhimāna ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,