Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ईशान

ईशान /īśāna/
1.
1) владеющий, обладающий чем-л.
2) господствующий
2. m. см. ईश 2

Adj., m./n./f.

m.sg.du.pl.
Nom.īśānaḥīśānauīśānāḥ
Gen.īśānasyaīśānayoḥīśānānām
Dat.īśānāyaīśānābhyāmīśānebhyaḥ
Instr.īśānenaīśānābhyāmīśānaiḥ
Acc.īśānamīśānauīśānān
Abl.īśānātīśānābhyāmīśānebhyaḥ
Loc.īśāneīśānayoḥīśāneṣu
Voc.īśānaīśānauīśānāḥ


f.sg.du.pl.
Nom.īśānāīśāneīśānāḥ
Gen.īśānāyāḥīśānayoḥīśānānām
Dat.īśānāyaiīśānābhyāmīśānābhyaḥ
Instr.īśānayāīśānābhyāmīśānābhiḥ
Acc.īśānāmīśāneīśānāḥ
Abl.īśānāyāḥīśānābhyāmīśānābhyaḥ
Loc.īśānāyāmīśānayoḥīśānāsu
Voc.īśāneīśāneīśānāḥ


n.sg.du.pl.
Nom.īśānamīśāneīśānāni
Gen.īśānasyaīśānayoḥīśānānām
Dat.īśānāyaīśānābhyāmīśānebhyaḥ
Instr.īśānenaīśānābhyāmīśānaiḥ
Acc.īśānamīśāneīśānāni
Abl.īśānātīśānābhyāmīśānebhyaḥ
Loc.īśāneīśānayoḥīśāneṣu
Voc.īśānaīśāneīśānāni




существительное, м.р.

sg.du.pl.
Nom.īśānaḥīśānauīśānāḥ
Gen.īśānasyaīśānayoḥīśānānām
Dat.īśānāyaīśānābhyāmīśānebhyaḥ
Instr.īśānenaīśānābhyāmīśānaiḥ
Acc.īśānamīśānauīśānān
Abl.īśānātīśānābhyāmīśānebhyaḥ
Loc.īśāneīśānayoḥīśāneṣu
Voc.īśānaīśānauīśānāḥ



Monier-Williams Sanskrit-English Dictionary

 ईशान [ īśāna ] [ ī́śāna [ ī́śāna ] (and [ īśāná ] ) m. f. n. owning , possessing , wealthy

  reigning Lit. RV. Lit. AV. Lit. VS. Lit. ŚBr.

  [ īśāna m. a ruler , master , one of the older names of Śiva-Rudra Lit. AV. Lit. VS. Lit. ŚBr. Lit. MBh. Lit. Kum.

  one of the Rudras

  the sun as a form of Śiva

  a Sādhya

  N. of Vishṇu

  N. of a man

  [ īśānā f. N. of Durgā

  [ īśānī f. the silk-cotton tree , Bombax Heptaphyllum Lit. L.

  [ īśāna n. light , splendour Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,