Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृषावचन

मृषावचन /mṛṣā-vacana/ n.
1) лживые слова, ложь
2) ирония

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mṛṣāvacanammṛṣāvacanemṛṣāvacanāni
Gen.mṛṣāvacanasyamṛṣāvacanayoḥmṛṣāvacanānām
Dat.mṛṣāvacanāyamṛṣāvacanābhyāmmṛṣāvacanebhyaḥ
Instr.mṛṣāvacanenamṛṣāvacanābhyāmmṛṣāvacanaiḥ
Acc.mṛṣāvacanammṛṣāvacanemṛṣāvacanāni
Abl.mṛṣāvacanātmṛṣāvacanābhyāmmṛṣāvacanebhyaḥ
Loc.mṛṣāvacanemṛṣāvacanayoḥmṛṣāvacaneṣu
Voc.mṛṣāvacanamṛṣāvacanemṛṣāvacanāni



Monier-Williams Sanskrit-English Dictionary

---

  मृषावचन [ mṛṣāvacana ] [ mṛ́ṣā-vacana ] n.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,