Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषुम्ण

सुषुम्ण /suṣumṇa/ (/su + sumṇa/ ) очень милый

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣumṇaḥsuṣumṇausuṣumṇāḥ
Gen.suṣumṇasyasuṣumṇayoḥsuṣumṇānām
Dat.suṣumṇāyasuṣumṇābhyāmsuṣumṇebhyaḥ
Instr.suṣumṇenasuṣumṇābhyāmsuṣumṇaiḥ
Acc.suṣumṇamsuṣumṇausuṣumṇān
Abl.suṣumṇātsuṣumṇābhyāmsuṣumṇebhyaḥ
Loc.suṣumṇesuṣumṇayoḥsuṣumṇeṣu
Voc.suṣumṇasuṣumṇausuṣumṇāḥ


f.sg.du.pl.
Nom.suṣumṇāsuṣumṇesuṣumṇāḥ
Gen.suṣumṇāyāḥsuṣumṇayoḥsuṣumṇānām
Dat.suṣumṇāyaisuṣumṇābhyāmsuṣumṇābhyaḥ
Instr.suṣumṇayāsuṣumṇābhyāmsuṣumṇābhiḥ
Acc.suṣumṇāmsuṣumṇesuṣumṇāḥ
Abl.suṣumṇāyāḥsuṣumṇābhyāmsuṣumṇābhyaḥ
Loc.suṣumṇāyāmsuṣumṇayoḥsuṣumṇāsu
Voc.suṣumṇesuṣumṇesuṣumṇāḥ


n.sg.du.pl.
Nom.suṣumṇamsuṣumṇesuṣumṇāni
Gen.suṣumṇasyasuṣumṇayoḥsuṣumṇānām
Dat.suṣumṇāyasuṣumṇābhyāmsuṣumṇebhyaḥ
Instr.suṣumṇenasuṣumṇābhyāmsuṣumṇaiḥ
Acc.suṣumṇamsuṣumṇesuṣumṇāni
Abl.suṣumṇātsuṣumṇābhyāmsuṣumṇebhyaḥ
Loc.suṣumṇesuṣumṇayoḥsuṣumṇeṣu
Voc.suṣumṇasuṣumṇesuṣumṇāni





Monier-Williams Sanskrit-English Dictionary
---

  सुषुम्ण [ suṣumṇa ] [ su-ṣumṇá ] m. f. n. very gracious or kind Lit. RV. Lit. VS.

   [ suṣumṇa ] m. N. of one of the 7 principal rays of the sun (supposed to supply heat to the moon) Lit. VP.

   [ suṣumṇā ] f. a partic. artery (prob. " the carotid " ) or vein of the body ( lying between those called [ iḍā ] and [ piṅgalā ] , and supposed to be one of the passages for the breath or spirit ; cf. [ brahma-randhra ] ) Lit. Up. Lit. BhP. Lit. Rājat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,