Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वविद्य

सर्वविद्य /sarva-vidya/ см. सर्वविद्

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvavidyaḥsarvavidyausarvavidyāḥ
Gen.sarvavidyasyasarvavidyayoḥsarvavidyānām
Dat.sarvavidyāyasarvavidyābhyāmsarvavidyebhyaḥ
Instr.sarvavidyenasarvavidyābhyāmsarvavidyaiḥ
Acc.sarvavidyamsarvavidyausarvavidyān
Abl.sarvavidyātsarvavidyābhyāmsarvavidyebhyaḥ
Loc.sarvavidyesarvavidyayoḥsarvavidyeṣu
Voc.sarvavidyasarvavidyausarvavidyāḥ


f.sg.du.pl.
Nom.sarvavidyāsarvavidyesarvavidyāḥ
Gen.sarvavidyāyāḥsarvavidyayoḥsarvavidyānām
Dat.sarvavidyāyaisarvavidyābhyāmsarvavidyābhyaḥ
Instr.sarvavidyayāsarvavidyābhyāmsarvavidyābhiḥ
Acc.sarvavidyāmsarvavidyesarvavidyāḥ
Abl.sarvavidyāyāḥsarvavidyābhyāmsarvavidyābhyaḥ
Loc.sarvavidyāyāmsarvavidyayoḥsarvavidyāsu
Voc.sarvavidyesarvavidyesarvavidyāḥ


n.sg.du.pl.
Nom.sarvavidyamsarvavidyesarvavidyāni
Gen.sarvavidyasyasarvavidyayoḥsarvavidyānām
Dat.sarvavidyāyasarvavidyābhyāmsarvavidyebhyaḥ
Instr.sarvavidyenasarvavidyābhyāmsarvavidyaiḥ
Acc.sarvavidyamsarvavidyesarvavidyāni
Abl.sarvavidyātsarvavidyābhyāmsarvavidyebhyaḥ
Loc.sarvavidyesarvavidyayoḥsarvavidyeṣu
Voc.sarvavidyasarvavidyesarvavidyāni





Monier-Williams Sanskrit-English Dictionary
---

  सर्वविद्य [ sarvavidya ] [ sárva-vidya ] m. f. n. possessing all science , omniscient Lit. ŚvetUp.

   [ sarvavidyā ] f. all science Lit. TBr.

   every science pl. all science Lit. TĀr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,