Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्विशेष

निर्विशेष /nirviśeṣa/
1. неразличающийся, не отличающийся от (—о);
Acc. [drone1]निर्विशेषम्[/drone1] adv. одинаково
2. n. отсутствие различия, сходство, подобие

Adj., m./n./f.

m.sg.du.pl.
Nom.nirviśeṣaḥnirviśeṣaunirviśeṣāḥ
Gen.nirviśeṣasyanirviśeṣayoḥnirviśeṣāṇām
Dat.nirviśeṣāyanirviśeṣābhyāmnirviśeṣebhyaḥ
Instr.nirviśeṣeṇanirviśeṣābhyāmnirviśeṣaiḥ
Acc.nirviśeṣamnirviśeṣaunirviśeṣān
Abl.nirviśeṣātnirviśeṣābhyāmnirviśeṣebhyaḥ
Loc.nirviśeṣenirviśeṣayoḥnirviśeṣeṣu
Voc.nirviśeṣanirviśeṣaunirviśeṣāḥ


f.sg.du.pl.
Nom.nirviśeṣānirviśeṣenirviśeṣāḥ
Gen.nirviśeṣāyāḥnirviśeṣayoḥnirviśeṣāṇām
Dat.nirviśeṣāyainirviśeṣābhyāmnirviśeṣābhyaḥ
Instr.nirviśeṣayānirviśeṣābhyāmnirviśeṣābhiḥ
Acc.nirviśeṣāmnirviśeṣenirviśeṣāḥ
Abl.nirviśeṣāyāḥnirviśeṣābhyāmnirviśeṣābhyaḥ
Loc.nirviśeṣāyāmnirviśeṣayoḥnirviśeṣāsu
Voc.nirviśeṣenirviśeṣenirviśeṣāḥ


n.sg.du.pl.
Nom.nirviśeṣamnirviśeṣenirviśeṣāṇi
Gen.nirviśeṣasyanirviśeṣayoḥnirviśeṣāṇām
Dat.nirviśeṣāyanirviśeṣābhyāmnirviśeṣebhyaḥ
Instr.nirviśeṣeṇanirviśeṣābhyāmnirviśeṣaiḥ
Acc.nirviśeṣamnirviśeṣenirviśeṣāṇi
Abl.nirviśeṣātnirviśeṣābhyāmnirviśeṣebhyaḥ
Loc.nirviśeṣenirviśeṣayoḥnirviśeṣeṣu
Voc.nirviśeṣanirviśeṣenirviśeṣāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nirviśeṣamnirviśeṣenirviśeṣāṇi
Gen.nirviśeṣasyanirviśeṣayoḥnirviśeṣāṇām
Dat.nirviśeṣāyanirviśeṣābhyāmnirviśeṣebhyaḥ
Instr.nirviśeṣeṇanirviśeṣābhyāmnirviśeṣaiḥ
Acc.nirviśeṣamnirviśeṣenirviśeṣāṇi
Abl.nirviśeṣātnirviśeṣābhyāmnirviśeṣebhyaḥ
Loc.nirviśeṣenirviśeṣayoḥnirviśeṣeṣu
Voc.nirviśeṣanirviśeṣenirviśeṣāṇi



Monier-Williams Sanskrit-English Dictionary

---

  निर्विशेष [ nirviśeṣa ] [ nir-viśeṣa ] m. f. n. showing or making no difference , undiscriminating , without distinction Lit. MBh. Lit. R.

   not different from , same , like (comp.) Lit. Kālid.

   [ nirviśeṣa ] m. ( with [ viśeṣa ] m. not the least difference Lit. Bhartṛ. iii , 54)

   unqualified , absolute Lit. Sarvad.

   [ nirviśeṣam ] ind. equally , alike , the same as (comp.) Lit. MBh. Lit. Kāv.

   [ nirviśeṣeṇa ] ind. equally , alike , the same as (comp.) Lit. MBh. Lit. Kāv.

   n. absence of difference , indiscriminateness , likeness Lit. MBh. vi , 5519

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,