Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाजिनीवन्त्

वाजिनीवन्त् /vājinīvant/
1) богатый дарами
2) богатый конями

Adj., m./n./f.

m.sg.du.pl.
Nom.vājinīvānvājinīvantauvājinīvantaḥ
Gen.vājinīvataḥvājinīvatoḥvājinīvatām
Dat.vājinīvatevājinīvadbhyāmvājinīvadbhyaḥ
Instr.vājinīvatāvājinīvadbhyāmvājinīvadbhiḥ
Acc.vājinīvantamvājinīvantauvājinīvataḥ
Abl.vājinīvataḥvājinīvadbhyāmvājinīvadbhyaḥ
Loc.vājinīvativājinīvatoḥvājinīvatsu
Voc.vājinīvanvājinīvantauvājinīvantaḥ


f.sg.du.pl.
Nom.vājinīvatāvājinīvatevājinīvatāḥ
Gen.vājinīvatāyāḥvājinīvatayoḥvājinīvatānām
Dat.vājinīvatāyaivājinīvatābhyāmvājinīvatābhyaḥ
Instr.vājinīvatayāvājinīvatābhyāmvājinīvatābhiḥ
Acc.vājinīvatāmvājinīvatevājinīvatāḥ
Abl.vājinīvatāyāḥvājinīvatābhyāmvājinīvatābhyaḥ
Loc.vājinīvatāyāmvājinīvatayoḥvājinīvatāsu
Voc.vājinīvatevājinīvatevājinīvatāḥ


n.sg.du.pl.
Nom.vājinīvatvājinīvantī, vājinīvatīvājinīvanti
Gen.vājinīvataḥvājinīvatoḥvājinīvatām
Dat.vājinīvatevājinīvadbhyāmvājinīvadbhyaḥ
Instr.vājinīvatāvājinīvadbhyāmvājinīvadbhiḥ
Acc.vājinīvatvājinīvantī, vājinīvatīvājinīvanti
Abl.vājinīvataḥvājinīvadbhyāmvājinīvadbhyaḥ
Loc.vājinīvativājinīvatoḥvājinīvatsu
Voc.vājinīvatvājinīvantī, vājinīvatīvājinīvanti





Monier-Williams Sanskrit-English Dictionary

  वाजिनीवत् [ vājinīvat ] [ vājí nī-vat ] m. f. n. ( [ vājí nī- ] ) possessing or driving swift mares , rich in horses (applied to various gods , and to the rivers Sindhu and Sarasvatī) Lit. RV. Lit. AV. Lit. TBr. (accord. to others " strong " , " spirited " , " rich in sacrifices " )

   [ vājinīvat m. the sun Lit. AV.

   pl. the steeds of the gods Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,