Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सविशेषण

सविशेषण /saviśeṣaṇa/ наделённый особыми свойствами

Adj., m./n./f.

m.sg.du.pl.
Nom.saviśeṣaṇaḥsaviśeṣaṇausaviśeṣaṇāḥ
Gen.saviśeṣaṇasyasaviśeṣaṇayoḥsaviśeṣaṇānām
Dat.saviśeṣaṇāyasaviśeṣaṇābhyāmsaviśeṣaṇebhyaḥ
Instr.saviśeṣaṇenasaviśeṣaṇābhyāmsaviśeṣaṇaiḥ
Acc.saviśeṣaṇamsaviśeṣaṇausaviśeṣaṇān
Abl.saviśeṣaṇātsaviśeṣaṇābhyāmsaviśeṣaṇebhyaḥ
Loc.saviśeṣaṇesaviśeṣaṇayoḥsaviśeṣaṇeṣu
Voc.saviśeṣaṇasaviśeṣaṇausaviśeṣaṇāḥ


f.sg.du.pl.
Nom.saviśeṣaṇāsaviśeṣaṇesaviśeṣaṇāḥ
Gen.saviśeṣaṇāyāḥsaviśeṣaṇayoḥsaviśeṣaṇānām
Dat.saviśeṣaṇāyaisaviśeṣaṇābhyāmsaviśeṣaṇābhyaḥ
Instr.saviśeṣaṇayāsaviśeṣaṇābhyāmsaviśeṣaṇābhiḥ
Acc.saviśeṣaṇāmsaviśeṣaṇesaviśeṣaṇāḥ
Abl.saviśeṣaṇāyāḥsaviśeṣaṇābhyāmsaviśeṣaṇābhyaḥ
Loc.saviśeṣaṇāyāmsaviśeṣaṇayoḥsaviśeṣaṇāsu
Voc.saviśeṣaṇesaviśeṣaṇesaviśeṣaṇāḥ


n.sg.du.pl.
Nom.saviśeṣaṇamsaviśeṣaṇesaviśeṣaṇāni
Gen.saviśeṣaṇasyasaviśeṣaṇayoḥsaviśeṣaṇānām
Dat.saviśeṣaṇāyasaviśeṣaṇābhyāmsaviśeṣaṇebhyaḥ
Instr.saviśeṣaṇenasaviśeṣaṇābhyāmsaviśeṣaṇaiḥ
Acc.saviśeṣaṇamsaviśeṣaṇesaviśeṣaṇāni
Abl.saviśeṣaṇātsaviśeṣaṇābhyāmsaviśeṣaṇebhyaḥ
Loc.saviśeṣaṇesaviśeṣaṇayoḥsaviśeṣaṇeṣu
Voc.saviśeṣaṇasaviśeṣaṇesaviśeṣaṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सविशेषण [ saviśeṣaṇa ] [ sa-viśeṣaṇa ] m. f. n. possessing distinctions or peculiarities or attributes Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,