Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहस्रणीथ

सहस्रणीथ /sahasra-ṇītha/ знающий тысячу премудростей

Adj., m./n./f.

m.sg.du.pl.
Nom.sahasraṇīthaḥsahasraṇīthausahasraṇīthāḥ
Gen.sahasraṇīthasyasahasraṇīthayoḥsahasraṇīthānām
Dat.sahasraṇīthāyasahasraṇīthābhyāmsahasraṇīthebhyaḥ
Instr.sahasraṇīthenasahasraṇīthābhyāmsahasraṇīthaiḥ
Acc.sahasraṇīthamsahasraṇīthausahasraṇīthān
Abl.sahasraṇīthātsahasraṇīthābhyāmsahasraṇīthebhyaḥ
Loc.sahasraṇīthesahasraṇīthayoḥsahasraṇītheṣu
Voc.sahasraṇīthasahasraṇīthausahasraṇīthāḥ


f.sg.du.pl.
Nom.sahasraṇīthāsahasraṇīthesahasraṇīthāḥ
Gen.sahasraṇīthāyāḥsahasraṇīthayoḥsahasraṇīthānām
Dat.sahasraṇīthāyaisahasraṇīthābhyāmsahasraṇīthābhyaḥ
Instr.sahasraṇīthayāsahasraṇīthābhyāmsahasraṇīthābhiḥ
Acc.sahasraṇīthāmsahasraṇīthesahasraṇīthāḥ
Abl.sahasraṇīthāyāḥsahasraṇīthābhyāmsahasraṇīthābhyaḥ
Loc.sahasraṇīthāyāmsahasraṇīthayoḥsahasraṇīthāsu
Voc.sahasraṇīthesahasraṇīthesahasraṇīthāḥ


n.sg.du.pl.
Nom.sahasraṇīthamsahasraṇīthesahasraṇīthāni
Gen.sahasraṇīthasyasahasraṇīthayoḥsahasraṇīthānām
Dat.sahasraṇīthāyasahasraṇīthābhyāmsahasraṇīthebhyaḥ
Instr.sahasraṇīthenasahasraṇīthābhyāmsahasraṇīthaiḥ
Acc.sahasraṇīthamsahasraṇīthesahasraṇīthāni
Abl.sahasraṇīthātsahasraṇīthābhyāmsahasraṇīthebhyaḥ
Loc.sahasraṇīthesahasraṇīthayoḥsahasraṇītheṣu
Voc.sahasraṇīthasahasraṇīthesahasraṇīthāni





Monier-Williams Sanskrit-English Dictionary
---

  सहस्रणीथ [ sahasraṇītha ] [ sahásra-ṇītha ] m. f. n. ( [ sahásra ] ) ( fr. [ s ] + [ nītha ] ) having a thousand expedients or artifices Lit. RV.

   praised in a thousand hymns Lit. MW.

   skilled in a thousand sciences Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,