Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परितोषिन्

परितोषिन् /paritoṣin/
1) удовлетворённый кем-л., чем-л.
2) находящий удовольствие в чём-л., ком-л.
3) наслаждающийся чем-л. (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.paritoṣīparitoṣiṇauparitoṣiṇaḥ
Gen.paritoṣiṇaḥparitoṣiṇoḥparitoṣiṇām
Dat.paritoṣiṇeparitoṣibhyāmparitoṣibhyaḥ
Instr.paritoṣiṇāparitoṣibhyāmparitoṣibhiḥ
Acc.paritoṣiṇamparitoṣiṇauparitoṣiṇaḥ
Abl.paritoṣiṇaḥparitoṣibhyāmparitoṣibhyaḥ
Loc.paritoṣiṇiparitoṣiṇoḥparitoṣiṣu
Voc.paritoṣinparitoṣiṇauparitoṣiṇaḥ


f.sg.du.pl.
Nom.paritoṣiṇīparitoṣiṇyauparitoṣiṇyaḥ
Gen.paritoṣiṇyāḥparitoṣiṇyoḥparitoṣiṇīnām
Dat.paritoṣiṇyaiparitoṣiṇībhyāmparitoṣiṇībhyaḥ
Instr.paritoṣiṇyāparitoṣiṇībhyāmparitoṣiṇībhiḥ
Acc.paritoṣiṇīmparitoṣiṇyauparitoṣiṇīḥ
Abl.paritoṣiṇyāḥparitoṣiṇībhyāmparitoṣiṇībhyaḥ
Loc.paritoṣiṇyāmparitoṣiṇyoḥparitoṣiṇīṣu
Voc.paritoṣiṇiparitoṣiṇyauparitoṣiṇyaḥ


n.sg.du.pl.
Nom.paritoṣiparitoṣiṇīparitoṣīṇi
Gen.paritoṣiṇaḥparitoṣiṇoḥparitoṣiṇām
Dat.paritoṣiṇeparitoṣibhyāmparitoṣibhyaḥ
Instr.paritoṣiṇāparitoṣibhyāmparitoṣibhiḥ
Acc.paritoṣiparitoṣiṇīparitoṣīṇi
Abl.paritoṣiṇaḥparitoṣibhyāmparitoṣibhyaḥ
Loc.paritoṣiṇiparitoṣiṇoḥparitoṣiṣu
Voc.paritoṣin, paritoṣiparitoṣiṇīparitoṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

  परितोषिन् [ paritoṣin ] [ pari-toṣin ] m. f. n. contented or delighted with (comp.) Lit. MBh. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,