Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुगुण

बहुगुण /bahu-guṇa/ bah.
1) полный преимуществ
2) многосторонний
3) разнообразный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahuguṇaḥbahuguṇaubahuguṇāḥ
Gen.bahuguṇasyabahuguṇayoḥbahuguṇānām
Dat.bahuguṇāyabahuguṇābhyāmbahuguṇebhyaḥ
Instr.bahuguṇenabahuguṇābhyāmbahuguṇaiḥ
Acc.bahuguṇambahuguṇaubahuguṇān
Abl.bahuguṇātbahuguṇābhyāmbahuguṇebhyaḥ
Loc.bahuguṇebahuguṇayoḥbahuguṇeṣu
Voc.bahuguṇabahuguṇaubahuguṇāḥ


f.sg.du.pl.
Nom.bahuguṇābahuguṇebahuguṇāḥ
Gen.bahuguṇāyāḥbahuguṇayoḥbahuguṇānām
Dat.bahuguṇāyaibahuguṇābhyāmbahuguṇābhyaḥ
Instr.bahuguṇayābahuguṇābhyāmbahuguṇābhiḥ
Acc.bahuguṇāmbahuguṇebahuguṇāḥ
Abl.bahuguṇāyāḥbahuguṇābhyāmbahuguṇābhyaḥ
Loc.bahuguṇāyāmbahuguṇayoḥbahuguṇāsu
Voc.bahuguṇebahuguṇebahuguṇāḥ


n.sg.du.pl.
Nom.bahuguṇambahuguṇebahuguṇāni
Gen.bahuguṇasyabahuguṇayoḥbahuguṇānām
Dat.bahuguṇāyabahuguṇābhyāmbahuguṇebhyaḥ
Instr.bahuguṇenabahuguṇābhyāmbahuguṇaiḥ
Acc.bahuguṇambahuguṇebahuguṇāni
Abl.bahuguṇātbahuguṇābhyāmbahuguṇebhyaḥ
Loc.bahuguṇebahuguṇayoḥbahuguṇeṣu
Voc.bahuguṇabahuguṇebahuguṇāni





Monier-Williams Sanskrit-English Dictionary

---

  बहुगुण [ bahuguṇa ] [ bahú-guṇa ] m. f. n. many-threaded (as a rope) Lit. Pāṇ. 6-2 , 176 Sch.

   manifold , multifarious , much Lit. MBh. Lit. R.

   having many good qualities or virtues , Lit. Pāṇ. 6-2 , 176 Sch.

   [ bahuguṇa ] m. N. of a Deva-gandharva Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,