Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशेषवन्त्

विशेषवन्त् /viśeṣavant/
1) отличающийся чем-л.
2) владеющий чем-л. особенным

Adj., m./n./f.

m.sg.du.pl.
Nom.viśeṣavānviśeṣavantauviśeṣavantaḥ
Gen.viśeṣavataḥviśeṣavatoḥviśeṣavatām
Dat.viśeṣavateviśeṣavadbhyāmviśeṣavadbhyaḥ
Instr.viśeṣavatāviśeṣavadbhyāmviśeṣavadbhiḥ
Acc.viśeṣavantamviśeṣavantauviśeṣavataḥ
Abl.viśeṣavataḥviśeṣavadbhyāmviśeṣavadbhyaḥ
Loc.viśeṣavativiśeṣavatoḥviśeṣavatsu
Voc.viśeṣavanviśeṣavantauviśeṣavantaḥ


f.sg.du.pl.
Nom.viśeṣavatāviśeṣavateviśeṣavatāḥ
Gen.viśeṣavatāyāḥviśeṣavatayoḥviśeṣavatānām
Dat.viśeṣavatāyaiviśeṣavatābhyāmviśeṣavatābhyaḥ
Instr.viśeṣavatayāviśeṣavatābhyāmviśeṣavatābhiḥ
Acc.viśeṣavatāmviśeṣavateviśeṣavatāḥ
Abl.viśeṣavatāyāḥviśeṣavatābhyāmviśeṣavatābhyaḥ
Loc.viśeṣavatāyāmviśeṣavatayoḥviśeṣavatāsu
Voc.viśeṣavateviśeṣavateviśeṣavatāḥ


n.sg.du.pl.
Nom.viśeṣavatviśeṣavantī, viśeṣavatīviśeṣavanti
Gen.viśeṣavataḥviśeṣavatoḥviśeṣavatām
Dat.viśeṣavateviśeṣavadbhyāmviśeṣavadbhyaḥ
Instr.viśeṣavatāviśeṣavadbhyāmviśeṣavadbhiḥ
Acc.viśeṣavatviśeṣavantī, viśeṣavatīviśeṣavanti
Abl.viśeṣavataḥviśeṣavadbhyāmviśeṣavadbhyaḥ
Loc.viśeṣavativiśeṣavatoḥviśeṣavatsu
Voc.viśeṣavatviśeṣavantī, viśeṣavatīviśeṣavanti





Monier-Williams Sanskrit-English Dictionary

  विशेषवत् [ viśeṣavat ] [ vi-śeṣa--vat ] m. f. n. pursuing something particular Lit. MBh. ii , 849

   possessed of some distinguishing property or specific quality Lit. BhP.

   excellent , superior , better than (abl.) Lit. MBh. Lit. Hariv.

   making a difference (see [ a-v ] )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,