Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विश्वभानु

विश्वभानु /viśva-bhānu/ всё освещающий, всё озаряющий

Adj., m./n./f.

m.sg.du.pl.
Nom.viśvabhānuḥviśvabhānūviśvabhānavaḥ
Gen.viśvabhānoḥviśvabhānvoḥviśvabhānūnām
Dat.viśvabhānaveviśvabhānubhyāmviśvabhānubhyaḥ
Instr.viśvabhānunāviśvabhānubhyāmviśvabhānubhiḥ
Acc.viśvabhānumviśvabhānūviśvabhānūn
Abl.viśvabhānoḥviśvabhānubhyāmviśvabhānubhyaḥ
Loc.viśvabhānauviśvabhānvoḥviśvabhānuṣu
Voc.viśvabhānoviśvabhānūviśvabhānavaḥ


f.sg.du.pl.
Nom.viśvabhānu_āviśvabhānu_eviśvabhānu_āḥ
Gen.viśvabhānu_āyāḥviśvabhānu_ayoḥviśvabhānu_ānām
Dat.viśvabhānu_āyaiviśvabhānu_ābhyāmviśvabhānu_ābhyaḥ
Instr.viśvabhānu_ayāviśvabhānu_ābhyāmviśvabhānu_ābhiḥ
Acc.viśvabhānu_āmviśvabhānu_eviśvabhānu_āḥ
Abl.viśvabhānu_āyāḥviśvabhānu_ābhyāmviśvabhānu_ābhyaḥ
Loc.viśvabhānu_āyāmviśvabhānu_ayoḥviśvabhānu_āsu
Voc.viśvabhānu_eviśvabhānu_eviśvabhānu_āḥ


n.sg.du.pl.
Nom.viśvabhānuviśvabhānunīviśvabhānūni
Gen.viśvabhānunaḥviśvabhānunoḥviśvabhānūnām
Dat.viśvabhānuneviśvabhānubhyāmviśvabhānubhyaḥ
Instr.viśvabhānunāviśvabhānubhyāmviśvabhānubhiḥ
Acc.viśvabhānuviśvabhānunīviśvabhānūni
Abl.viśvabhānunaḥviśvabhānubhyāmviśvabhānubhyaḥ
Loc.viśvabhānuniviśvabhānunoḥviśvabhānuṣu
Voc.viśvabhānuviśvabhānunīviśvabhānūni





Monier-Williams Sanskrit-English Dictionary

---

  विश्वभानु [ viśvabhānu ] [ ví śva-bhānu ] ( [ viśvá- ] ) m. f. n. all-illumining Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,