Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधामय

सुधामय /sudhāmaya/ нектарный

Adj., m./n./f.

m.sg.du.pl.
Nom.sudhāmayaḥsudhāmayausudhāmayāḥ
Gen.sudhāmayasyasudhāmayayoḥsudhāmayānām
Dat.sudhāmayāyasudhāmayābhyāmsudhāmayebhyaḥ
Instr.sudhāmayenasudhāmayābhyāmsudhāmayaiḥ
Acc.sudhāmayamsudhāmayausudhāmayān
Abl.sudhāmayātsudhāmayābhyāmsudhāmayebhyaḥ
Loc.sudhāmayesudhāmayayoḥsudhāmayeṣu
Voc.sudhāmayasudhāmayausudhāmayāḥ


f.sg.du.pl.
Nom.sudhāmayīsudhāmayyausudhāmayyaḥ
Gen.sudhāmayyāḥsudhāmayyoḥsudhāmayīnām
Dat.sudhāmayyaisudhāmayībhyāmsudhāmayībhyaḥ
Instr.sudhāmayyāsudhāmayībhyāmsudhāmayībhiḥ
Acc.sudhāmayīmsudhāmayyausudhāmayīḥ
Abl.sudhāmayyāḥsudhāmayībhyāmsudhāmayībhyaḥ
Loc.sudhāmayyāmsudhāmayyoḥsudhāmayīṣu
Voc.sudhāmayisudhāmayyausudhāmayyaḥ


n.sg.du.pl.
Nom.sudhāmayamsudhāmayesudhāmayāni
Gen.sudhāmayasyasudhāmayayoḥsudhāmayānām
Dat.sudhāmayāyasudhāmayābhyāmsudhāmayebhyaḥ
Instr.sudhāmayenasudhāmayābhyāmsudhāmayaiḥ
Acc.sudhāmayamsudhāmayesudhāmayāni
Abl.sudhāmayātsudhāmayābhyāmsudhāmayebhyaḥ
Loc.sudhāmayesudhāmayayoḥsudhāmayeṣu
Voc.sudhāmayasudhāmayesudhāmayāni





Monier-Williams Sanskrit-English Dictionary

---

  सुधामय [ sudhāmaya ] [ su-dhā-maya ] m. f. n. consisting of nectar Lit. Kāv. Lit. Kathās.

   made of cement or plaster Lit. L.

   [ sudhāmaya ] m. ( with or scil. [ prāsāda ] ) a palace , mansion , brick or cemented or stone building Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,