Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रोचिष्णु

रोचिष्णु /rociṣṇu/ блистающий, сияющий

Adj., m./n./f.

m.sg.du.pl.
Nom.rociṣṇuḥrociṣṇūrociṣṇavaḥ
Gen.rociṣṇoḥrociṣṇvoḥrociṣṇūnām
Dat.rociṣṇaverociṣṇubhyāmrociṣṇubhyaḥ
Instr.rociṣṇunārociṣṇubhyāmrociṣṇubhiḥ
Acc.rociṣṇumrociṣṇūrociṣṇūn
Abl.rociṣṇoḥrociṣṇubhyāmrociṣṇubhyaḥ
Loc.rociṣṇaurociṣṇvoḥrociṣṇuṣu
Voc.rociṣṇorociṣṇūrociṣṇavaḥ


f.sg.du.pl.
Nom.rociṣṇu_ārociṣṇu_erociṣṇu_āḥ
Gen.rociṣṇu_āyāḥrociṣṇu_ayoḥrociṣṇu_ānām
Dat.rociṣṇu_āyairociṣṇu_ābhyāmrociṣṇu_ābhyaḥ
Instr.rociṣṇu_ayārociṣṇu_ābhyāmrociṣṇu_ābhiḥ
Acc.rociṣṇu_āmrociṣṇu_erociṣṇu_āḥ
Abl.rociṣṇu_āyāḥrociṣṇu_ābhyāmrociṣṇu_ābhyaḥ
Loc.rociṣṇu_āyāmrociṣṇu_ayoḥrociṣṇu_āsu
Voc.rociṣṇu_erociṣṇu_erociṣṇu_āḥ


n.sg.du.pl.
Nom.rociṣṇurociṣṇunīrociṣṇūni
Gen.rociṣṇunaḥrociṣṇunoḥrociṣṇūnām
Dat.rociṣṇunerociṣṇubhyāmrociṣṇubhyaḥ
Instr.rociṣṇunārociṣṇubhyāmrociṣṇubhiḥ
Acc.rociṣṇurociṣṇunīrociṣṇūni
Abl.rociṣṇunaḥrociṣṇubhyāmrociṣṇubhyaḥ
Loc.rociṣṇunirociṣṇunoḥrociṣṇuṣu
Voc.rociṣṇurociṣṇunīrociṣṇūni





Monier-Williams Sanskrit-English Dictionary

---

 रोचिष्णु [ rociṣṇu ] [ rociṣṇú ] m. f. n. shining , bright , brilliant , splendid , gay Lit. VS.

  giving an appetite , stomachic Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,