Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परहित

परहित /para-hita/
1. полезный для других
2. n. чужое благосостояние

Adj., m./n./f.

m.sg.du.pl.
Nom.parahitaḥparahitauparahitāḥ
Gen.parahitasyaparahitayoḥparahitānām
Dat.parahitāyaparahitābhyāmparahitebhyaḥ
Instr.parahitenaparahitābhyāmparahitaiḥ
Acc.parahitamparahitauparahitān
Abl.parahitātparahitābhyāmparahitebhyaḥ
Loc.parahiteparahitayoḥparahiteṣu
Voc.parahitaparahitauparahitāḥ


f.sg.du.pl.
Nom.parahitāparahiteparahitāḥ
Gen.parahitāyāḥparahitayoḥparahitānām
Dat.parahitāyaiparahitābhyāmparahitābhyaḥ
Instr.parahitayāparahitābhyāmparahitābhiḥ
Acc.parahitāmparahiteparahitāḥ
Abl.parahitāyāḥparahitābhyāmparahitābhyaḥ
Loc.parahitāyāmparahitayoḥparahitāsu
Voc.parahiteparahiteparahitāḥ


n.sg.du.pl.
Nom.parahitamparahiteparahitāni
Gen.parahitasyaparahitayoḥparahitānām
Dat.parahitāyaparahitābhyāmparahitebhyaḥ
Instr.parahitenaparahitābhyāmparahitaiḥ
Acc.parahitamparahiteparahitāni
Abl.parahitātparahitābhyāmparahitebhyaḥ
Loc.parahiteparahitayoḥparahiteṣu
Voc.parahitaparahiteparahitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.parahitamparahiteparahitāni
Gen.parahitasyaparahitayoḥparahitānām
Dat.parahitāyaparahitābhyāmparahitebhyaḥ
Instr.parahitenaparahitābhyāmparahitaiḥ
Acc.parahitamparahiteparahitāni
Abl.parahitātparahitābhyāmparahitebhyaḥ
Loc.parahiteparahitayoḥparahiteṣu
Voc.parahitaparahiteparahitāni



Monier-Williams Sanskrit-English Dictionary

---

  परहित [ parahita ] [ pára-hita ] m. f. n. friendly , benevolent Lit. W.

   [ parahita ] n. another's welfare Lit. Bhartṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,