Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमन्तु

अमन्तु /amantu/ бессознательный

Adj., m./n./f.

m.sg.du.pl.
Nom.amantuḥamantūamantavaḥ
Gen.amantoḥamantvoḥamantūnām
Dat.amantaveamantubhyāmamantubhyaḥ
Instr.amantunāamantubhyāmamantubhiḥ
Acc.amantumamantūamantūn
Abl.amantoḥamantubhyāmamantubhyaḥ
Loc.amantauamantvoḥamantuṣu
Voc.amantoamantūamantavaḥ


f.sg.du.pl.
Nom.amantu_āamantu_eamantu_āḥ
Gen.amantu_āyāḥamantu_ayoḥamantu_ānām
Dat.amantu_āyaiamantu_ābhyāmamantu_ābhyaḥ
Instr.amantu_ayāamantu_ābhyāmamantu_ābhiḥ
Acc.amantu_āmamantu_eamantu_āḥ
Abl.amantu_āyāḥamantu_ābhyāmamantu_ābhyaḥ
Loc.amantu_āyāmamantu_ayoḥamantu_āsu
Voc.amantu_eamantu_eamantu_āḥ


n.sg.du.pl.
Nom.amantuamantunīamantūni
Gen.amantunaḥamantunoḥamantūnām
Dat.amantuneamantubhyāmamantubhyaḥ
Instr.amantunāamantubhyāmamantubhiḥ
Acc.amantuamantunīamantūni
Abl.amantunaḥamantubhyāmamantubhyaḥ
Loc.amantuniamantunoḥamantuṣu
Voc.amantuamantunīamantūni





Monier-Williams Sanskrit-English Dictionary

 अमन्तु [ amantu ] [ a-mantú ] m. f. n. silly , ignorant Lit. RV. x , 22 , 8 and 125 , 4.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,