Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महद्भय

महद्भय /mahad-bhaya/ n.
1) великая опасность
2) большая нужда, крайняя необходимость

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahadbhayammahadbhayemahadbhayāni
Gen.mahadbhayasyamahadbhayayoḥmahadbhayānām
Dat.mahadbhayāyamahadbhayābhyāmmahadbhayebhyaḥ
Instr.mahadbhayenamahadbhayābhyāmmahadbhayaiḥ
Acc.mahadbhayammahadbhayemahadbhayāni
Abl.mahadbhayātmahadbhayābhyāmmahadbhayebhyaḥ
Loc.mahadbhayemahadbhayayoḥmahadbhayeṣu
Voc.mahadbhayamahadbhayemahadbhayāni



Monier-Williams Sanskrit-English Dictionary

---

  महद्भय [ mahadbhaya ] [ mahad-bhaya ] n. a great danger or emergency Lit. MBh.

   fear of great people Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,