Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनोपेत

वनोपेत /vanopeta/ (/vana + upeta/ ) вернувшийся в лес

Adj., m./n./f.

m.sg.du.pl.
Nom.vanopetaḥvanopetauvanopetāḥ
Gen.vanopetasyavanopetayoḥvanopetānām
Dat.vanopetāyavanopetābhyāmvanopetebhyaḥ
Instr.vanopetenavanopetābhyāmvanopetaiḥ
Acc.vanopetamvanopetauvanopetān
Abl.vanopetātvanopetābhyāmvanopetebhyaḥ
Loc.vanopetevanopetayoḥvanopeteṣu
Voc.vanopetavanopetauvanopetāḥ


f.sg.du.pl.
Nom.vanopetāvanopetevanopetāḥ
Gen.vanopetāyāḥvanopetayoḥvanopetānām
Dat.vanopetāyaivanopetābhyāmvanopetābhyaḥ
Instr.vanopetayāvanopetābhyāmvanopetābhiḥ
Acc.vanopetāmvanopetevanopetāḥ
Abl.vanopetāyāḥvanopetābhyāmvanopetābhyaḥ
Loc.vanopetāyāmvanopetayoḥvanopetāsu
Voc.vanopetevanopetevanopetāḥ


n.sg.du.pl.
Nom.vanopetamvanopetevanopetāni
Gen.vanopetasyavanopetayoḥvanopetānām
Dat.vanopetāyavanopetābhyāmvanopetebhyaḥ
Instr.vanopetenavanopetābhyāmvanopetaiḥ
Acc.vanopetamvanopetevanopetāni
Abl.vanopetātvanopetābhyāmvanopetebhyaḥ
Loc.vanopetevanopetayoḥvanopeteṣu
Voc.vanopetavanopetevanopetāni





Monier-Williams Sanskrit-English Dictionary

---

  वनोपेत [ vanopeta ] [ vanopeta ] m. f. n. one who has retired to the forest Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,