Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वेषण

द्वेषण /dveṣaṇa/
1. испытывающий ненависть; относящийся враждебно
2. n. см. द्वेष

Adj., m./n./f.

m.sg.du.pl.
Nom.dveṣaṇaḥdveṣaṇaudveṣaṇāḥ
Gen.dveṣaṇasyadveṣaṇayoḥdveṣaṇānām
Dat.dveṣaṇāyadveṣaṇābhyāmdveṣaṇebhyaḥ
Instr.dveṣaṇenadveṣaṇābhyāmdveṣaṇaiḥ
Acc.dveṣaṇamdveṣaṇaudveṣaṇān
Abl.dveṣaṇātdveṣaṇābhyāmdveṣaṇebhyaḥ
Loc.dveṣaṇedveṣaṇayoḥdveṣaṇeṣu
Voc.dveṣaṇadveṣaṇaudveṣaṇāḥ


f.sg.du.pl.
Nom.dveṣaṇādveṣaṇedveṣaṇāḥ
Gen.dveṣaṇāyāḥdveṣaṇayoḥdveṣaṇānām
Dat.dveṣaṇāyaidveṣaṇābhyāmdveṣaṇābhyaḥ
Instr.dveṣaṇayādveṣaṇābhyāmdveṣaṇābhiḥ
Acc.dveṣaṇāmdveṣaṇedveṣaṇāḥ
Abl.dveṣaṇāyāḥdveṣaṇābhyāmdveṣaṇābhyaḥ
Loc.dveṣaṇāyāmdveṣaṇayoḥdveṣaṇāsu
Voc.dveṣaṇedveṣaṇedveṣaṇāḥ


n.sg.du.pl.
Nom.dveṣaṇamdveṣaṇedveṣaṇāni
Gen.dveṣaṇasyadveṣaṇayoḥdveṣaṇānām
Dat.dveṣaṇāyadveṣaṇābhyāmdveṣaṇebhyaḥ
Instr.dveṣaṇenadveṣaṇābhyāmdveṣaṇaiḥ
Acc.dveṣaṇamdveṣaṇedveṣaṇāni
Abl.dveṣaṇātdveṣaṇābhyāmdveṣaṇebhyaḥ
Loc.dveṣaṇedveṣaṇayoḥdveṣaṇeṣu
Voc.dveṣaṇadveṣaṇedveṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dveṣaṇamdveṣaṇedveṣaṇāni
Gen.dveṣaṇasyadveṣaṇayoḥdveṣaṇānām
Dat.dveṣaṇāyadveṣaṇābhyāmdveṣaṇebhyaḥ
Instr.dveṣaṇenadveṣaṇābhyāmdveṣaṇaiḥ
Acc.dveṣaṇamdveṣaṇedveṣaṇāni
Abl.dveṣaṇātdveṣaṇābhyāmdveṣaṇebhyaḥ
Loc.dveṣaṇedveṣaṇayoḥdveṣaṇeṣu
Voc.dveṣaṇadveṣaṇedveṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

 द्वेषण [ dveṣaṇa ] [ dveṣaṇa ] m. f. n. hating , disliking

  foe , enemy Lit. MBh.

  [ dveṣaṇa ] n. dislike or hatred against (gen. or comp.) Lit. Suśr. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,