Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जलवन्त्

जलवन्त् /jalavant/ изобилующий водой

Adj., m./n./f.

m.sg.du.pl.
Nom.jalavānjalavantaujalavantaḥ
Gen.jalavataḥjalavatoḥjalavatām
Dat.jalavatejalavadbhyāmjalavadbhyaḥ
Instr.jalavatājalavadbhyāmjalavadbhiḥ
Acc.jalavantamjalavantaujalavataḥ
Abl.jalavataḥjalavadbhyāmjalavadbhyaḥ
Loc.jalavatijalavatoḥjalavatsu
Voc.jalavanjalavantaujalavantaḥ


f.sg.du.pl.
Nom.jalavatājalavatejalavatāḥ
Gen.jalavatāyāḥjalavatayoḥjalavatānām
Dat.jalavatāyaijalavatābhyāmjalavatābhyaḥ
Instr.jalavatayājalavatābhyāmjalavatābhiḥ
Acc.jalavatāmjalavatejalavatāḥ
Abl.jalavatāyāḥjalavatābhyāmjalavatābhyaḥ
Loc.jalavatāyāmjalavatayoḥjalavatāsu
Voc.jalavatejalavatejalavatāḥ


n.sg.du.pl.
Nom.jalavatjalavantī, jalavatījalavanti
Gen.jalavataḥjalavatoḥjalavatām
Dat.jalavatejalavadbhyāmjalavadbhyaḥ
Instr.jalavatājalavadbhyāmjalavadbhiḥ
Acc.jalavatjalavantī, jalavatījalavanti
Abl.jalavataḥjalavadbhyāmjalavadbhyaḥ
Loc.jalavatijalavatoḥjalavatsu
Voc.jalavatjalavantī, jalavatījalavanti





Monier-Williams Sanskrit-English Dictionary

   जलवत् [ jalavat ] [ jalá-vat ] m. f. n. abounding in water Lit. MBh. xii , 3694.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,