Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेध्य

वेध्य /vedhya/
1. (pn. от व्यध् ) который должен быть пробит или пронзён
2. n. цель, мишень

Adj., m./n./f.

m.sg.du.pl.
Nom.vedhyaḥvedhyauvedhyāḥ
Gen.vedhyasyavedhyayoḥvedhyānām
Dat.vedhyāyavedhyābhyāmvedhyebhyaḥ
Instr.vedhyenavedhyābhyāmvedhyaiḥ
Acc.vedhyamvedhyauvedhyān
Abl.vedhyātvedhyābhyāmvedhyebhyaḥ
Loc.vedhyevedhyayoḥvedhyeṣu
Voc.vedhyavedhyauvedhyāḥ


f.sg.du.pl.
Nom.vedhyāvedhyevedhyāḥ
Gen.vedhyāyāḥvedhyayoḥvedhyānām
Dat.vedhyāyaivedhyābhyāmvedhyābhyaḥ
Instr.vedhyayāvedhyābhyāmvedhyābhiḥ
Acc.vedhyāmvedhyevedhyāḥ
Abl.vedhyāyāḥvedhyābhyāmvedhyābhyaḥ
Loc.vedhyāyāmvedhyayoḥvedhyāsu
Voc.vedhyevedhyevedhyāḥ


n.sg.du.pl.
Nom.vedhyamvedhyevedhyāni
Gen.vedhyasyavedhyayoḥvedhyānām
Dat.vedhyāyavedhyābhyāmvedhyebhyaḥ
Instr.vedhyenavedhyābhyāmvedhyaiḥ
Acc.vedhyamvedhyevedhyāni
Abl.vedhyātvedhyābhyāmvedhyebhyaḥ
Loc.vedhyevedhyayoḥvedhyeṣu
Voc.vedhyavedhyevedhyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vedhyamvedhyevedhyāni
Gen.vedhyasyavedhyayoḥvedhyānām
Dat.vedhyāyavedhyābhyāmvedhyebhyaḥ
Instr.vedhyenavedhyābhyāmvedhyaiḥ
Acc.vedhyamvedhyevedhyāni
Abl.vedhyātvedhyābhyāmvedhyebhyaḥ
Loc.vedhyevedhyayoḥvedhyeṣu
Voc.vedhyavedhyevedhyāni



Monier-Williams Sanskrit-English Dictionary
---

 वेध्य [ vedhya ] [ vedhya ] m. f. n. to be pierced or perforated Lit. VarBṛS. Lit. Kathās.

  to be cut open or punctured ( as a vein ; [ -tā ] f. ) Lit. Car.

  to be fixed or observed ( cf. 2. [ vedha ] ) Lit. Gaṇit.

  [ vedhyā ] f. a kind of musical instrument Lit. L.

  [ vedhya ] n. a mark for shooting at , butt , target Lit. MārkP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,