Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विरागवन्त्

विरागवन्त् /virāgavant/ равнодушный

Adj., m./n./f.

m.sg.du.pl.
Nom.virāgavānvirāgavantauvirāgavantaḥ
Gen.virāgavataḥvirāgavatoḥvirāgavatām
Dat.virāgavatevirāgavadbhyāmvirāgavadbhyaḥ
Instr.virāgavatāvirāgavadbhyāmvirāgavadbhiḥ
Acc.virāgavantamvirāgavantauvirāgavataḥ
Abl.virāgavataḥvirāgavadbhyāmvirāgavadbhyaḥ
Loc.virāgavativirāgavatoḥvirāgavatsu
Voc.virāgavanvirāgavantauvirāgavantaḥ


f.sg.du.pl.
Nom.virāgavatāvirāgavatevirāgavatāḥ
Gen.virāgavatāyāḥvirāgavatayoḥvirāgavatānām
Dat.virāgavatāyaivirāgavatābhyāmvirāgavatābhyaḥ
Instr.virāgavatayāvirāgavatābhyāmvirāgavatābhiḥ
Acc.virāgavatāmvirāgavatevirāgavatāḥ
Abl.virāgavatāyāḥvirāgavatābhyāmvirāgavatābhyaḥ
Loc.virāgavatāyāmvirāgavatayoḥvirāgavatāsu
Voc.virāgavatevirāgavatevirāgavatāḥ


n.sg.du.pl.
Nom.virāgavatvirāgavantī, virāgavatīvirāgavanti
Gen.virāgavataḥvirāgavatoḥvirāgavatām
Dat.virāgavatevirāgavadbhyāmvirāgavadbhyaḥ
Instr.virāgavatāvirāgavadbhyāmvirāgavadbhiḥ
Acc.virāgavatvirāgavantī, virāgavatīvirāgavanti
Abl.virāgavataḥvirāgavadbhyāmvirāgavadbhyaḥ
Loc.virāgavativirāgavatoḥvirāgavatsu
Voc.virāgavatvirāgavantī, virāgavatīvirāgavanti





Monier-Williams Sanskrit-English Dictionary

  विरागवत् [ virāgavat ] [ vi-rāga--vat ]2 m. f. n. indifferent ( [ sarvatra ] , " to everything " ) Lit. Cat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,