Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दृष्टदोष

दृष्टदोष /dṛṣṭa-doṣa/ bah.
1) чьи грехи видны
2) имеющий очевидную провинность, виновный
3) признанный греховным (о поступке)

Adj., m./n./f.

m.sg.du.pl.
Nom.dṛṣṭadoṣaḥdṛṣṭadoṣaudṛṣṭadoṣāḥ
Gen.dṛṣṭadoṣasyadṛṣṭadoṣayoḥdṛṣṭadoṣāṇām
Dat.dṛṣṭadoṣāyadṛṣṭadoṣābhyāmdṛṣṭadoṣebhyaḥ
Instr.dṛṣṭadoṣeṇadṛṣṭadoṣābhyāmdṛṣṭadoṣaiḥ
Acc.dṛṣṭadoṣamdṛṣṭadoṣaudṛṣṭadoṣān
Abl.dṛṣṭadoṣātdṛṣṭadoṣābhyāmdṛṣṭadoṣebhyaḥ
Loc.dṛṣṭadoṣedṛṣṭadoṣayoḥdṛṣṭadoṣeṣu
Voc.dṛṣṭadoṣadṛṣṭadoṣaudṛṣṭadoṣāḥ


f.sg.du.pl.
Nom.dṛṣṭadoṣādṛṣṭadoṣedṛṣṭadoṣāḥ
Gen.dṛṣṭadoṣāyāḥdṛṣṭadoṣayoḥdṛṣṭadoṣāṇām
Dat.dṛṣṭadoṣāyaidṛṣṭadoṣābhyāmdṛṣṭadoṣābhyaḥ
Instr.dṛṣṭadoṣayādṛṣṭadoṣābhyāmdṛṣṭadoṣābhiḥ
Acc.dṛṣṭadoṣāmdṛṣṭadoṣedṛṣṭadoṣāḥ
Abl.dṛṣṭadoṣāyāḥdṛṣṭadoṣābhyāmdṛṣṭadoṣābhyaḥ
Loc.dṛṣṭadoṣāyāmdṛṣṭadoṣayoḥdṛṣṭadoṣāsu
Voc.dṛṣṭadoṣedṛṣṭadoṣedṛṣṭadoṣāḥ


n.sg.du.pl.
Nom.dṛṣṭadoṣamdṛṣṭadoṣedṛṣṭadoṣāṇi
Gen.dṛṣṭadoṣasyadṛṣṭadoṣayoḥdṛṣṭadoṣāṇām
Dat.dṛṣṭadoṣāyadṛṣṭadoṣābhyāmdṛṣṭadoṣebhyaḥ
Instr.dṛṣṭadoṣeṇadṛṣṭadoṣābhyāmdṛṣṭadoṣaiḥ
Acc.dṛṣṭadoṣamdṛṣṭadoṣedṛṣṭadoṣāṇi
Abl.dṛṣṭadoṣātdṛṣṭadoṣābhyāmdṛṣṭadoṣebhyaḥ
Loc.dṛṣṭadoṣedṛṣṭadoṣayoḥdṛṣṭadoṣeṣu
Voc.dṛṣṭadoṣadṛṣṭadoṣedṛṣṭadoṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दृष्टदोष [ dṛṣṭadoṣa ] [ dṛṣṭá-doṣa ] m. f. n. found out faulty or sinful or guilty Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,