Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यभिज्ञा

प्रत्यभिज्ञा II /pratyabhijñā/ f.
1) узнавание
2) приход в сознание

sg.du.pl.
Nom.pratyabhijñāpratyabhijñepratyabhijñāḥ
Gen.pratyabhijñāyāḥpratyabhijñayoḥpratyabhijñānām
Dat.pratyabhijñāyaipratyabhijñābhyāmpratyabhijñābhyaḥ
Instr.pratyabhijñayāpratyabhijñābhyāmpratyabhijñābhiḥ
Acc.pratyabhijñāmpratyabhijñepratyabhijñāḥ
Abl.pratyabhijñāyāḥpratyabhijñābhyāmpratyabhijñābhyaḥ
Loc.pratyabhijñāyāmpratyabhijñayoḥpratyabhijñāsu
Voc.pratyabhijñepratyabhijñepratyabhijñāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्रत्यभिज्ञा [ pratyabhijñā ] [ praty-abhijñā ] f. recognition Lit. Kap. Lit. Bhāshāp. (ifc. [ °jña ] mfn. Lit. Daś. Lit. Rājat.)

   regaining knowledge or recognition (of the identify of the Supreme and individual soul) Lit. Sarvad.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,