Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धृतिमन्त्

धृतिमन्त् /dhṛtimant/
1) решительный
2) стойкий
3) удовлетворённый

Adj., m./n./f.

m.sg.du.pl.
Nom.dhṛtimāndhṛtimantaudhṛtimantaḥ
Gen.dhṛtimataḥdhṛtimatoḥdhṛtimatām
Dat.dhṛtimatedhṛtimadbhyāmdhṛtimadbhyaḥ
Instr.dhṛtimatādhṛtimadbhyāmdhṛtimadbhiḥ
Acc.dhṛtimantamdhṛtimantaudhṛtimataḥ
Abl.dhṛtimataḥdhṛtimadbhyāmdhṛtimadbhyaḥ
Loc.dhṛtimatidhṛtimatoḥdhṛtimatsu
Voc.dhṛtimandhṛtimantaudhṛtimantaḥ


f.sg.du.pl.
Nom.dhṛtimatādhṛtimatedhṛtimatāḥ
Gen.dhṛtimatāyāḥdhṛtimatayoḥdhṛtimatānām
Dat.dhṛtimatāyaidhṛtimatābhyāmdhṛtimatābhyaḥ
Instr.dhṛtimatayādhṛtimatābhyāmdhṛtimatābhiḥ
Acc.dhṛtimatāmdhṛtimatedhṛtimatāḥ
Abl.dhṛtimatāyāḥdhṛtimatābhyāmdhṛtimatābhyaḥ
Loc.dhṛtimatāyāmdhṛtimatayoḥdhṛtimatāsu
Voc.dhṛtimatedhṛtimatedhṛtimatāḥ


n.sg.du.pl.
Nom.dhṛtimatdhṛtimantī, dhṛtimatīdhṛtimanti
Gen.dhṛtimataḥdhṛtimatoḥdhṛtimatām
Dat.dhṛtimatedhṛtimadbhyāmdhṛtimadbhyaḥ
Instr.dhṛtimatādhṛtimadbhyāmdhṛtimadbhiḥ
Acc.dhṛtimatdhṛtimantī, dhṛtimatīdhṛtimanti
Abl.dhṛtimataḥdhṛtimadbhyāmdhṛtimadbhyaḥ
Loc.dhṛtimatidhṛtimatoḥdhṛtimatsu
Voc.dhṛtimatdhṛtimantī, dhṛtimatīdhṛtimanti





Monier-Williams Sanskrit-English Dictionary

  धृतिमत् [ dhṛtimat ] [ dhṛ́ti-mat ] m. f. n. steadfast , calm , resolute ( [ -tā ] f. ) Lit. Mn. Lit. MBh. Lit. Suśr.

   satisfied , content Lit. MBh. Lit. Ragh.

   [ dhṛtimat m. N. of a form of Agni Lit. MBh.

   of a son of Manu Raivata and Savarṇa Lit. Hariv.

   of one of the Saptarshis in the 13th Manv-antara Lit. ib.

   of a son of Kīrti-mat (son of Aṅgiras) Lit. VP.

   of a son of Yavīnara Lit. Hariv.

   of a Brāhman Lit. ib.

   [ dhṛtimatī f. N. of a river (v.l. [ °ta-m° ] ) Lit. VP.

   [ dhṛtimat n. N. of a Varsha in Kuśa-dvīpa Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,