Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संबद्ध

संबद्ध /saṁbaddha/ (pp. от संबन्ध् )
1) связанный с (Instr., —о)
2) покрытый чем-л. (Instr. )
3) полный чего-л. (—о)
4) существующий, имеющийся налицо

Adj., m./n./f.

m.sg.du.pl.
Nom.sambaddhaḥsambaddhausambaddhāḥ
Gen.sambaddhasyasambaddhayoḥsambaddhānām
Dat.sambaddhāyasambaddhābhyāmsambaddhebhyaḥ
Instr.sambaddhenasambaddhābhyāmsambaddhaiḥ
Acc.sambaddhamsambaddhausambaddhān
Abl.sambaddhātsambaddhābhyāmsambaddhebhyaḥ
Loc.sambaddhesambaddhayoḥsambaddheṣu
Voc.sambaddhasambaddhausambaddhāḥ


f.sg.du.pl.
Nom.sambaddhāsambaddhesambaddhāḥ
Gen.sambaddhāyāḥsambaddhayoḥsambaddhānām
Dat.sambaddhāyaisambaddhābhyāmsambaddhābhyaḥ
Instr.sambaddhayāsambaddhābhyāmsambaddhābhiḥ
Acc.sambaddhāmsambaddhesambaddhāḥ
Abl.sambaddhāyāḥsambaddhābhyāmsambaddhābhyaḥ
Loc.sambaddhāyāmsambaddhayoḥsambaddhāsu
Voc.sambaddhesambaddhesambaddhāḥ


n.sg.du.pl.
Nom.sambaddhamsambaddhesambaddhāni
Gen.sambaddhasyasambaddhayoḥsambaddhānām
Dat.sambaddhāyasambaddhābhyāmsambaddhebhyaḥ
Instr.sambaddhenasambaddhābhyāmsambaddhaiḥ
Acc.sambaddhamsambaddhesambaddhāni
Abl.sambaddhātsambaddhābhyāmsambaddhebhyaḥ
Loc.sambaddhesambaddhayoḥsambaddheṣu
Voc.sambaddhasambaddhesambaddhāni





Monier-Williams Sanskrit-English Dictionary

---

 सम्बद्ध [ sambaddha ] [ sam-baddha ] m. f. n. bound or tied together , joined , connected Lit. ŚBr. Lit. KātyŚr.

  connected in sense , coherent , having meaning (see [ °a-s ] )

  shut , closed Lit. Kām.

  connected or covered or filled with , belonging or relating to (instr. or comp.) Lit. Mn. Lit. MBh.

  combined with i.e. containing (comp.) Lit. Hariv.

  attached to anything i.e. existing , being , found in (loc.) Lit. Kālid.

  [ sambaddham ] ind. jointly , moreover Lit. MBh. ix , 3443

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,